________________
432
छन्दोदर्शनम्
अथ द्वितीयं गोसूक्तम् !
अनुवाकः ८। सूक्तम् २। ऋचः १-१० । गावो मातरः पवित्रैः दश, देवरातो वैश्वामित्रः, गावः सरस्वती श्रीः सोम इन्द्रः सविता आप: इति प्रत्यूचं देवताः, अष्टम्याः अग्निर्वायुः सूर्यः प्रजापतिश्च,
नवम्या गावः, दशम्या ज्योतिः आदित्यं च, अनुष्टुप । Now this the Gosukta, Second in the Eighth Anuvaka
Section VIII, Hymn 2, Riks 1-10, Go, The cow The second hymn beginning with 'gâvo mataraḥ pavitraiḥ' contains ten Rks; Daivarata Vaisvāmitra is the Rshi; Cows, Sarasvati, Shrih, Soma, Indra, Savita, Apah are respectively the gods in seven Rks; Agni, Vayu, Surya, Prajapati are the gods in the eighthRk; Cows are gods in the ninth; Light and Aditya are gods in the tenth Řk; and the metre is Anushtup.
अथ प्रथमा ऋक् । गोमातरः सुप॒वित्रैमध्यैो रौः प्रपीतैः ।
मृत्योः सूपैमि तत् सत्यममृतोऽहं परिपूतः ॥१॥ पदपाठः – गोमातरः । सुऽपवित्रैः । मेध्यैः । वः । रसैः । प्रऽपीतैः ।
मृत्योः । सु । उप । एमि । तत् । सत्यम् । अमृतः । अहम् । परिऽपूतः ॥ Oh cow-mothers, having drunk your milk and other essences which are pure and sacred, and being purified as well as freed from falsehood, I attain truth and immortality.
अन्वयभाष्यम् । हे गावो मातरः! व: युष्माकं मेध्यैः स्वतःशुद्धैः देवतादियज्ञाः पवित्रैः पवित्रीकरणसमर्थैः पविना त्राणदैः रसैः प्रपीतैः संसेवितैः पूतः पवित्रीकृतवाङ्मन प्राणशरीरः सन् अत एव अमृतः अहं अस्मिन् लोके तथा अस्मिन्नेव शरीरे मृत्योः सकाशात् मरणस्वभावात् अनृतत्वात् क्षय-विकारादिरूपात् निर्मुक्तः सन् तत् परमं सत्यं अमृतत्वं उपैमि प्राप्नोमीति | अत्र स्वयं व्रताचरणे प्राशनार्थ पञ्चगव्यानि सङ्ग्रहिष्यन् ऋषिः प्रथमत: एतया ऋचा गाः मातृःप्रार्थयते । एतेन अन्योऽपि तथा प्रार्थयेत् इति अर्थात् सिध्यति ||
COMMENTARY-SUMMARY TRANSLATION Oh cow-mothers, drinking your milk which is naturally pure and sacred as well as worthy of being used in the sacrifice for gods, I have become pure in Vak (speech), prana (vital breath), manas ( mind) and pure in body.