Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 450
________________ 420 छन्दोदर्शनम् धियः। चित्तीः । अनु । चेतन्तीम् । गङ्गाम् । अपः । देवीः । शरणम् । प्रति । प्र । पद्ये ॥ She is indeed the generator of Pranas, full of strength; she is the mother, indeed of Maruts who are the sons of Rudra; she is the energiser of energy itself. That Gangå who is the goddess of waters I worship. अन्वयभाष्यम् । प्राणानां दशानां सर्वेषां ज्ञान-कर्मेन्द्रियाणां जनित्री जनयित्री सहस्वती बलवती उत वा अपि वा रुद्रपुत्राणां रुद्रात् वैद्यतात् पुरुषात् आविर्भूतानां मरुतां वायुरूपाणां मरुद्देवतास्वरूपाणां च जनयित्रीं, तथा चित्तः चैतन्यशक्तेः परस्याः चित्तीः चेतनात्मिकाः संविद्इच्छा-क्रियाशक्तीः प्रति अनुसृत्य प्रत्यञ्चि अन्तरात्मनि चेतन्ती चेतमानां तथा प्राणान् चेतयन्ती तां इमां गङ्गां अब्देवतात्मिकां प्राणसञ्चेतनार्थं शरणं सम्प्रपद्ये सत्कामनया प्राप्नोमि इति ॥ COMMENTARY-SUMMARY TRANSLATION She is the mother of the ten Pràņas and of the ten senses of knowledge and action. She is full of strength and she is the mother of Maruts, the gods in the form of Vayu, born of Rudra, the lightning personified. She is the very power of energy. She energises the powers of knowledge, desire and action. Such Gangā who is the very form of the goddess of waters, I worship. पञ्चमी ऋक् । पावका अमृतास्ताः सरस्वतीदिव्या धिर्यश्चित्तीः सन्दधानाः ॥ प्रवहन्तीविश्वमेनः सहमाना अपो देवीः शरणं प्रति प्रपद्ये ॥५॥ - पावकाः। अमृताः । ताः । सरस्वतीः। दिव्याः । धियः। चित्तीः । सम्ऽदानाः ॥ प्रऽवहन्तीः । विश्वम् । एनः । सहमानाः । अपः । देवीः । शरणम् । प्रति। प्र । पद्ये ॥ पदपाठः

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524