Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 454
________________ अनुवाकः ८ । सूक्तम् १ | ऋचः १-१० । गावो रसेन गव्येन दश, देवरातो वैश्वामित्रः, गावः, अनुष्टुप् | Now this the Gosukta, First in the Eighth Anuvaka Section VIII. Hymn 1. Riks 1-10, Go,The COW The First Hymn beginning with 'Gavo Rasena gavyena' contains ten Rks; Daivarāta Vaisvamitra is the Rshi; Cows are the god and the metre is Anushtup. पदपाठः अथ अष्टमः वैश्वदैव्योऽनुवाकः । अथ प्रथमं गोसूक्तम् ! 1 अथ प्रथमा ऋक् । गावो रस॑न॒ गव्ये॑न पृथिवी वनस्पति॑भिः । अ॒मुष्य॒ तप॑सा॒ाऽदिति॑र्व॒र्धय॑न्तु॒ मा॑य॒ तेज॑ः ॥ १ ॥ गावः॑ः । रसैन । गव्ये॑न । पृथिवी । वनस्पति॑ऽभिः । अमुष्यं । सा । अदि॑तिः । वर्धय॑न्तु॒ । मयि॑ । तेज॑ः ॥ May the cows with their products, the earth with all its vegetation, and Aditi (the mother of gods) with the heat and light of the sun increase the tejas (power and brilliance ) in me. अन्वयभाष्यम् | गाव: गोमातरः गव्येन स्वात्मीयेन रसेन पयसा दुग्धादिना वा गोरसेन, पृथिवी इयं सर्वेषां प्राणिनां अपि जीवनाधारभूता भूमाता वनस्पतिभिः ओषधिवनस्पतिप्रभृतिभिः सह युक्ता सती, तथा अदिति: अखण्डात्मिका देवमाता द्यौः अमुष्य आदित्यस्य तपसा सर्व - विमर्शमूलेन दिव्येन ज्योतिषा मयि शरीरे अन्तः मनसि प्राणे वाचि च तेज: दिव्यं सत्त्वं ॥ COMMENTARY-SUMMARY TRANSLATION May the motherly cows with their milk and other products, the earth with her herbs, trees and rich vegetation, and Aditi with the sun's heat and light which are the source of all the powers of intelligence increase divine strength in me, in the body, the mind, in the breath or vital air and in my speech. 424

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524