Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 457
________________ छन्दोदर्शनम 427 The stream of milk during milking is associated with Aśvins. May the Asvins render the milk into Ambrosia for me, your son, to live and prosper. अन्वयभाष्यम् । यत् सुधारं सुष्ठुधारया दुह्यमानं पयः आश्विनं अश्विदेवताकं सत् प्रसिद्धं वेदे, " आश्विनं दुह्यमानम् ” (ऐ. ब्रा.) इति च ब्राह्मणम् || "दुहामश्विभ्यां पयो अघ्नेय " (ऋ.मं. १-१६४-२७) इति च ऋङ्मन्त्रवर्णः || तदिह अश्विनौ देवौ तौ ज्योतीरसात्मानौ सन्तौ अमृतं कल्पयतां स्वेन दिव्येन सर्वोषधसत्त्वपूर्णेन रसेन साक्षादेव सुधासत्त्वं भावयताम, अत एव "धारोष्णममृतोपमम्" इति प्रसिद्धम्, “प्रायः पयोऽत्र गव्यं तु जीवनीयं रसायनम्” (अ. .ह) इति च आयुर्वदतत्त्वम्, तच्च अमृतकल्पनं वत्सस्य मम जीवनाय कल्पतामिति ॥ COMMENTARY-SUMMARY TRANSLATION The milk that is drawn out in streams while milking is associated with Asvins. It is said so in the Vedas : Cf. “ The milk that is being drawn is associated with Asvins" (Aita. Bra.). "The cow which makes the milk flow through the Asvins is not to be killed" (Rg. I-164-27). May the Asvins, the twin gods presiding over light and all juices or essences, render the milk into Ambrosia. This means that the Asvins, in virtue of the essences of all herbs. should render the the milk into Ambrosia. Therefore, the wellkhown statement, "The hot stream of milk resembles Amrta." Ayurveda (Ashtanga Hrdaya) holds, "generally cow's milk is life-giving and rejuvenating." Give me the milk, oh motherly cows, so that I, your son, may live. षष्ठी ऋक् । इदं ते सोम कवोष्णं दुग्धं गव्य मधु पयः । सौम्यमिदमस्तु पेय वत्सस्य मे जीवनाय ॥ ६ ॥ पदपाठः – इदम् । ते । सोम । कवऽष्णम् । दुग्धम् । गव्यम् । मधु । पर्यः । सौम्यम् । इदम् । अस्तु । पेयम् । वत्सस्य । मे । जीवनाय ॥ Oh Soma, this lukewarm and fresh-drawn cow's milk is associated with you and is sweet like honey. May this be a mild drink for me, your son to live and prosper. अन्वयभाष्यम् । हे सोम ! ते तुभ्यं त्वदर्थे इदं कवोष्णं ईषदुष्णं गव्यं गोसम्बन्धि मधु मधुस्थानीय पयः, दुग्धं दुग्ध्वा सगृहीतम्, अत एव सद्योदुग्धं पयः सोमदैवत्यं भवतीति श्रूयते, “ सौम्यं

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524