Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 455
________________ पदपाठः छन्दोदर्शनम् द्वितीया ऋक् । स्वं वत्व धेनवो मामभ्यार्यात पयोभिः | प्र य॑च्छत पयो॒ महो॑ व॒त्सस्य॑ मे जीव॑नाय ॥ २ ॥ स्वम् । वत्सम् । धेनवः । माम् । अभि । आ । यात । पर्यःऽभिः । प्र । यच्छत । पय॑ः । मह्य॑म् । वत्सस्य॑ । मे । जीवनाय || Oh you milch cows, come to me full of milk just as you go to your calves. Give me who am your son, milk to live by . पदपाठः अन्वयभाष्यम् | हे धेनवः,! पयोभिः स्वं निजं वत्समिव मां इमं गोसेवापरायणं अभ्यायात, मह्यं पयः प्रयच्छत, किमर्थं वत्सस्य पुत्रभूतस्य मे मम जीवनायेति ॥ - COMMENTARY-SUMMARY TRANSLATION Oh you milch cows, come to me with your milk in the same way as you go to your calves. I am always engaged in your service. Treat me as your calf. Give me milk. Why ? So that I, your son, may live and prosper. 425 तृतीया ऋक् । रौद्रं॒ यद॒न्तर्धेनवो॒ भव॑तीषु॒ प्रति॑ष्ठितम् । तत् सृ॑जत॒ पयोऽज॑स्त्रं व॒त्सस्य॑ मे॒ जीव॑नाय ॥ ३ ॥ रौद्र॑म् । यत् । अन्तः । धेनवः॑ः । भव॑तीषु । प्रति॑ऽस्थितम् । तत् । सृजत । पयः । अजस्रम् । वत्सस्यं | मे | जीवनाय ॥ Oh milch cows, you have the milk associated with the god Rudra. Make it flow incessantly for me your son, so that I may live and prosper. अन्वयभाष्यम् | 66 हे धेनवः ! भवतीषु पूज्यासु युष्मासु अन्तः दोहनात् पूर्वं रौद्रं रुद्रदेवताकं यत् पयः प्रतिष्ठितं भवति, इति श्रुतिप्रसिद्धम्, रौद्रं गविसत् " ( ऐ. ब्रा.) इति च ब्राह्मणम्, तत् पय: अजस्रं सन्ततं सृजत, वत्सस्य मम जीवनायेति ॥ CD-54

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524