Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 449
________________ छन्दोदर्शनम् अन्वयभाष्यम् | 66 रुद्राणां प्राणात्मनां रुद्राणां एकादशप्राणानां मातरं निर्मात्रीं जीवनरसप्रदानेन रक्षन्तीं वर्धयन्तीं च, माता रुद्राणां अमृतस्य नाभि: ” (ऋ. मं. ८ - १०१ - १५ ) इति मन्त्रवर्णे " मा गामनागामदितिं वधिष्ट " इति वाग्रससत्त्वायाः गां इति निर्देशात् सा माता रसात्मैवेति गम्यते, तथा " 'दशेमे पुरुषे प्राणा: आत्मैकादश: " (बृ. उ. ३-९-४ ) इति च ॥ एकादशप्राणानां रुद्रात्मत्वं अनुश्रूयते, तथैव " आपोमय: प्राण: " ( छां. उ. ६-७ - १ ) इति प्राणस्य अबूरसमयत्वं उपदिश्यते ॥ विद्यतः सकाशात् स्रुचं स्रवन्तीं विद्यच्छक्तेः प्राणसत्त्वं स्रावयन्तीं वा, अन्तरिक्षे स्वरन्तीं माध्यमिकया वाचा सह शब्दायमानां सरस्वतीं वाक्सत्त्वां रसात्मिकां च रुद्रेण वैद्यतेन सस्वरेण ज्योतिषा पविना पुनर्ती पावनस्वभावां पावयित्रीं पावमानीं तां दिव्या इमां दिव्यसत्त्वां देवतात्मिकां गङ्गां शरणं प्रपद्ये आत्मानं पावयितुं प्रत्यक्षं प्राप्नोमीति || 9 COMMENTARY-SUMMARY TRANSLATION She is the creatrix of the eleven Pranas, protecting them and making them grow with the very life-force. Cf. " She is the mother of Rudras and the very origin of Ambrosia " (Rg. VIII-101-15). "She is, being the very essence, the mother of Rudras; again, these ten Prānas are in an individual and the soul is the eleventh " ( Br. Up. III-9-4 ). Here, it is known that the eleven Pranas are Rudras. Further, "Prāna is full of Waters." (Chha. Up. VI - 7 - 1). This shows that Prana is full of the essence of waters. She is flowing forth from lightning or she is pouring the life-essence from lightning. She is Sarasvati, resounding in the mid-air, with Vak, presiding there; she is the force of Vak or the essence, which purifies with the lightning of Rudra who wields the thunderbolt. That Ganga, the heavenly one, I worship as the last refuge in order to purify myself. चतुर्थी ऋक् । पदपाठः - प्रा॒णानां तां जनि॑ित्र॒ सह॑स्वतीं म॒रुता॑ वाऽधि॑ रु॒द्रया॑णा॒मन्त॑ः ॥ धिय॒श्चित्तरनुचेत॑न्तीं गङ्गा म॒पो दे॒वीः शरणं प्रति॒ि प्र प॑द्ये ॥ ४ ॥ 419 प्राणानाम् । ताम् । जनि॑त्रीम् । सह॑स्वतीम् । म॒रुता॑म् । वा । अधि॑ । रुद्रिया॑णाम् । अन्तः ।।

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524