Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
348
छन्दोदर्शनम
मन्त्रार्थन समानो भवति, अथवा "शीर्षं शरीरं तदुत्तमानात्वात्, तेन विश्वशरीर: " इत्यर्थोऽपि सम्पद्यते । शिरसि पतिते शरीरं पतितं इत्युच्यते, तथा शरीरे पतिते शिरः पतितमिति वदन्ति, विश्वव्याप्तिरेव तस्य विश्वशिरस्त्वं विश्वशरीरत्वं च बोधयतीति, य: भूमसत्त्वः विश्वविभूतिसत्त्वपूर्णः भूमात्मस्वरूपः, अत एव महीयान् सर्वेभ्योऽपि महत्तमः पूजनीयेषु श्रेष्ठतम , यश्च विश्वचक्षुः सर्वदकसत्त्वपूर्णः विश्वसाक्षी जगच्चक्षुरिति यावत् ॥ विश्वाध्यक्षः इति च तदर्थः सम्पद्यते ॥ तथा यः पुरुषः प्रतिसन्डक् प्रत्यङ् सन्द्रष्टा स्वस्वरूपसन्दर्शी, अत एव उत्तमः संवभ्योऽपि द्रष्दृभ्यः श्रेष्ठ: द्रष्दृतमो भवति, अथ वा उत्तमः उत्तमलोकाधिपतिः आदित्यान्तर्यामी पुरुषः विश्वचक्षुः सुसन्दग् भवति, स एवायं प्रत्यक् सत्त्वेनोदितः सर्वेषां अन्तरात्मा प्रतिसन्दग् इति अनुश्रूयते । तथा च ऋङ्मन्त्रवर्णो भवति"सुसन्दृशं त्वा वयं प्रति पश्येम सूर्य | विपश्येम नृचक्षसः।। (ऋ.मं. १०-१५८-५) इति ॥ य: विश्वपात् सर्वपादसत्त्वः सर्वत्र सर्वदा गमनादिशक्तियुक्तः अतति सातत्येन गच्छति, अथवा विश्वमेव यस्य पादः अंशरूपः विन्यासरूपश्च भवितुमर्हति, “पादोऽस्य विश्वा भूतानि" (ऋ. मं १०-९०-३) इति तदनुश्रवणम् ॥ गीतास्मृति: इदमेव अनुवदति, "विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्" (भ. गी.) इति ॥
यश्च प्रचेतनः केवलं प्रकृष्टचेतनासत्त्वपूणः अस्ति, तं तादृशं परमं पुरुषं धीभिः तदनुरूपाभिः व्यापकसत्त्वाभि: तपसा तद्योगानुचरितेन अन्तईक्सत्त्वेन विमर्शेन प्रपद्ये अपरोक्षत: प्राप्नोमीति | अत्रायं विशेषः-तस्य पुरुषस्य विश्वशीर्षत्वादिविभूतितत्त्वावबोधे ऋङ्मन्त्रवर्ण: भवति–“विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात् "(ऋ.म १०-८१-३) इति | " सहस्रशीर्षा पुरुषः सहस्राक्षःसहस्रपात्” (ऋ. मं १०-९०-१) इति च । तत्र सहस्रशब्दस्य "सहस्रशः सहस्रधा" इति बहुधाभावेन तदनुश्रवणात् तथा असङ्ख्यातत्त्वेन अनन्तत्वाद्यर्थेन विश्वपर्यायत्वाभ्युपगमाच्च विश्वार्थत्वमङ्गीक्रियते, “सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम " ( यजु. सं.) " सहस्रधा महिमानः सहस्रम्” (ऋ.म.१०-११४-८) " असङ्ख्याता सहस्राणि ये रुद्रा अधि भूम्याम् ” (शु. य. सं.) इत्यादीनि तादर्थ्यमेवोपवर्णयन्ति || अस्मिन्नर्थ औपनिषदं ब्राह्मणवचनमपि भवति- "युक्ता ह्यस्य हरयः शता दशेति अयं वै हरयः अयं चै दश च शतानि च सहस्राणि बहूनि च अनन्तानि च० । तदेतद् ब्रह्मापूर्वमनपरमनन्तरमबाह्यम् अयमात्मा ब्रह्म सर्वानुभूरित्यनुशासनम्” (बृ. उ. २-५-१९) इति || तथा औपनिषदमार्च दर्शनमपिविद्यते - तदेतहचाऽभ्युक्तम् - “विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् | सहस्ररश्मिः शतधा वर्तमान: प्राणः प्रजानामुदयत्येष सूर्य: "(प्र. उ. १-८) इति ॥
" सर्वत: पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् |
सर्वतः श्रुतिमलोके सर्वमावृत्य तिष्ठति ” (गी.) इति च स्मृतिः ॥ तदेतद् व्यतिरेकार्थतत्त्वेऽपि समानमेव,

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524