Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 427
________________ छन्दोदर्शनम् 397 अथ द्वितीयं अप्सूक्तम् ॥ अनुवाकः ७। सूक्तम् २। ऋचः १-११ ॥ अपो देवीः प्रतिपद्ये एकादश, दैवरातो वैश्वामित्रः, __ आपः, त्रिष्टुप् । अन्त्या जगती ॥ Now this Apsukta, Second in the Seventh Anuvaka Section VII, Hymn 2, Riks 1-11-AP This hymn beginning with 'Apo Devih Pratipadye' contains eleven Rks. Daivarăta Vaiśvāmitra is the Rshi; Apah is the god, and the metre is Trishtup, the last Rk is in Jagati. अथ प्रथमा ऋक् । अपो देवीः प्रति पा स्वरन्तीः सरस्वतीः स्वः सवन्तीः पृथिवीः । पावान्यो रसंवत्यः पवित्रा स्ता आपो देव्यः स्वमीं मां पुनन्तु ॥ १ ॥ पदपाठः - अपः । देवीः । प्रति। पद्ये । स्वरन्तीः । सरस्वतीः । स्वरिति स्वः । सव॑न्तीः । पृथिवीः ॥ पावमान्यः । रसऽवत्यः । पवित्राः। ताः। आपः। देव्यः । स्वम् । ईम् । माम् । पुनन्तु ॥ I am attaining the deities who preside over the Waters. The deities are pervading the sky and flowing to the earth with resonance and are full of fluid essences. May these sacred Waters which are purificatory and full of essences purify me who is their own. अन्वयभाष्यम् । स्वरन्ती' ऐन्द्रेण वैद्युतेन तेजसा स्तनयित्नुना वनगर्जनादिरूपेण सह शब्दायमानाः पृथिवीः पृथुभूताः दिवि व्याप्ताः रसात्मना लोकत्रयात्मकं विश्व व्यापृताः इति वा तदर्थः, अथ वा तिस्रः पृथिवी: पृथिवी-अन्तरिक्ष-द्यौः इति त्रिभुवनात्मिका: प्रति स्वः स्वर्लोकात् प्रकाशकाच्च आदित्यात् , ज्योतिरात्मनः सकाशात स्रवन्ती: प्रच्यवन्ती:, सरस्वती: बहुजलसवातात्मकसर:संयुताः देवी: दिव्यसत्त्वमयीः, अप: अप्स काः रसात्मकदेवताः

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524