Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 429
________________ छन्दोदर्शनम 399 ज्योतीरूपेण प्राविवेश, तेनैव दिव्येन आदित्येन ज्योतिषा ताः आपः देव्यः देवताः स्वं आत्मीयं ई एनं मां संसृजन्तु संयोजयन्तु, तथा ता: देव्यः देवतारूपाः दिव्या: आपः मां पुनन्तु सर्वदोषेभ्यः सद्यः एव पवित्रीकुर्वन्तु इति ॥ COMMENTARY-SUMMARY TRANSLATION Aditya generated those Waters, heavenly and full of fluid essences, from the sky, his own abode, in the form of rain. He entered into them himself in the form of the brilliant light of lightning. With that light of Aditya may those Water-deities uniteme; may they purify me who belong to them. तृतीया ऋक् । अपो देवीरन्तरिक्षात् ससर्ज यो अप्स्वन्तरनुप्रविष्ट इन्द्रः ॥ इन्द्रेण मां ज्योतिषा सं सृजन्तु ता आपो देव्यः स्वमी मां पुनन्तु ॥ ३ ॥ पदपाठः – अपः। देवीः । अन्तरिक्षात् । ससर्ज । यः । अप्ऽसु । अन्तरिति । अनु । प्रऽविष्टः । इन्द्रः॥ इन्द्रेण । माम् । ज्योतिषा । सम् । सृजन्तु । ताः । आपः । देव्यः । स्वम् । ईम् । माम् । पुनन्तु || Indra created the Water-deities from the mid-air and he himself entered into them. May those Water-deities unite me; with the brilliant light of Indra and also purify me, who is their own. अन्वयभाष्यम्। यः इन्द्रः मध्यमलोकाधिपतिः अन्तरिक्षात् स्वस्थानात् देवीः दिव्याः अप: ससर्ज, यश्च तासु अप्सु अन्तः रसे विद्युता वैद्युतेन ऐन्द्रेण ज्योतिषा पुनः अनु प्रविष्टः प्राविवेश, ता: देव्य: आपः तेनैव स्वात्मीयेन आन्तयेण ज्योतिषा तेज सत्त्वेन मां संसृजन्तु, तथा ई एनं मां पुनन्तु इति ॥ COMMENTARY-SUMMARY TRANSLATION Indra, the lord of the mid-air, created the heavenly waters from the mid-air. And he entered into them himself in the form of the light of lightning. May those Water-deities unite me with the brilliance of lightning and purify me who belongs to them.

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524