________________
398
छन्दोदर्शनम
सुखार्थं प्रपद्ये || ताश्च रसवत्यः जीवनानन्दरसपूर्णाः पवित्राः स्वयं परिशुद्धाः स्वभावतः निर्मला: निर्दुष्टाश्च भवन्ति, तथा पावमान्यः पवित्रीकरणसमर्थाः सत्यः प्राणसञ्जीवनसत्त्वा: ता: आपो देव्यः अब्देवताः स्वं स्वकीयं ई एनं शरणं प्रपन्नं मां पुनन्तु पावयन्तु इति ॥
COMMENTARY-SUMMARY TRANSLATION They are “Svarantih': they resound with thunder and lightning of the clouds, caused by Indra. They pervade the whole sky or they pervade all the three worlds. They flow towards the three worlds, the earth, mid-air and sky, from the Svar or Aditya (the sun), who is all light. They take the form of moving waters and also lakes which are collections of waters. They are all celestial, carrying the name of Apaḥ, the deities of waters. I attain them for my well-being. They contain the essence which makes life blissful. They are pure by nature and they are capable of purifying others. As such, they are capable of giving new life. May such deities presiding over Waters, purify me who is theirs only, and who has gone to them for protection.
द्वितीया ऋक् । अपो देवीर्यो दिवः सं ससर्ज य आदित्यो अ॒प्स्वन्तः प्रति विष्टः ॥ ज्योतिषा मां दिव्येन सं सृजन्तु
ता आपो देव्यः स्वमी मां ऍनन्तु ॥२॥ पदपाठः - अपः । देवीः । यः । दिवः । सम् । ससर्ज ।
यः। आदित्यः । अप्ऽसु । अन्तरिति । प्रति। विष्टः ॥ ज्योतिषा । माम् । दिव्येन । सम् । सृजन्तु । ताः। आपः । देव्यः । स्वम् । ईम् । माम् । पुनन्तु ॥
Aditya (the sun) created Water-deities (Apo-devih) from the sky. He entered into them. May these Water-deities bring about my union with celestial glory and may Water-deities purify me who is their own.
अन्वयभाष्यम्।
यः आदित्यः दिवः सकाशात् स्वस्थानात् देवी: दिव्या: स्वरसरूपाः अपःसंससर्ज वृष्टिरूपेण उत्पादयामास, यश्च पुनः तासु अप्सु अन्तः प्रति प्रातिलोम्येन विष्टः वैद्युत