________________
386
छन्दोदर्शनम्
One statement says: "The Parichajanas, that is, all human beings and gods are from Aditi" (Rg. I-89-10); this confirms that they are all from the infinite power and are indivisible. Thus human progeny is one with the five forms of energy referred to and its existence is inseparable from the primeval Purusha.
“The progeny of Panchajana invoked Indra" (Rg. VIII-63-7). The great invocatory voice of the people in the form of praise to Indra, is heard on all sides. They are endowed with internal senses and they praise the presiding deities.
चतुर्दशी ऋक् । पुरुषोऽसौ छन्दसाऽऽत्मा प्रति वाचमृचो यजूषि सामानि च च्छन्दा सि || छन्दस्पदानि दधे छन्दम्सु चित्ती
तपसा धीभिः पुरुषं तं प्रपद्ये ॥ १४ ॥ पदपाठः - पुरुषः । असौ । छन्दसा । आत्मा । प्रति । वाचम् ।
ऋचः । यजू षि । सामानि । च । छन्दासि ॥ छन्दःऽपदानि । दधे । छन्दःऽम् । चिनी । तपसा । धीभिः । पुरुषम् । तम् । प्र। पद्ये ॥
This Purusha is the Atmã with the power of producing the Vedic metres. With the help of Văk, he had had the vision of the Rgveda, Yajus and Sama Vedas. He planted his feet as it were in the form of metres in the Vedic Mantras. I attain that Purusha by means of meditation and intense use of the mental powers.
अन्वयभाष्यम्। असौ दिव्य परः पुरुषः छन्दसा छन्दस्सत्त्वेन संहित: सन् आत्मा छन्दोमयः पुरुषः छन्दःशरीरः सम्पन्नः इति यावत्,-" स वा अयमात्मा वाङ्मयो मनोमयः चक्षुर्मयः श्रोत्रमयः छन्दोमय: पुरुष:" (ऐ. आ.) इति म्पष्टाथकं तदनुश्रवणम् | सः वाचं निजां स्वानुरूपां स्वानुगुण्यां छन्दस्वतीं प्रतिपन्नः सन्- ऋग्-यजु:-सामरूपाणि छन्दांसि त्रीणि विद्यात्मकानि ज्ञानरूपाणि पदानि सन्ददर्श इति अध्याह्रियते, तानि वेदरूपाणि छन्द: