Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 424
________________ 394 छन्दोदर्शनम् अन्वयभाष्यम्। __ आग्नेय्यः अग्निदुहितरः हे आपः! इमं मा मां पुनः संस्कुरुत, एनसः पापदोषादिकल्मषात् संशोधयतेति यावत्, य: युष्मासु दिव्यो रसः नित्यं प्रतिष्ठितोऽस्ति, तं रसं अमृतं अमृतसधर्मत्वात् अमृतं भरतेति ॥ COMMENTARY-SUMMARY TRANSLATION Oh Waters ! daughters of Agni, purify me again from the sins and from all the results of imperfection, abnormality etc. There is a celestial essence in you. That essence which is the equivalent of ambrosia, you please fill me with it. सप्तमी ऋक् । अ॒प्स्वन्तर्भवतीषु मग्नमिममु शन्तमैः। भेषजैर्मधुभी रसैः पुनर्मा सःस्पृशतापः ॥ ७ ॥ पदपाठः - अप्ऽसु । अन्तरिति । भवतीषु । मनम् । इमम् । ऊम् इति । शम्ऽतमैः । भेषजैः । मधुऽभिः । रसैः। पुनरिति । मा । सम् । स्पृशत । आपः ॥ Oh Waters ! I who am immersed in your holy waters, should be again touched by you with pleasant, sweet and medicinal essences. अन्वयभाष्यम् । भवतीषु पूज्यासु अप्सु अन्तः मग्नं इमं मा मां उशन्तमैः सुखकरैः मधुभिः प्रियत्वात् रसैरेव भेषजैः, हे आप:! पुनः संस्पृशतेति || अस्मिन् अर्थे ऋङ्मन्त्रवर्ण:- "आपश्च विश्व भेषजी" (.मं. १-२३-२०) "आपः सर्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम्" (ऋ. मं. १०-३७-६) इति च तदनुश्रवणम् || COMMENTARY-SUMMARY TRANSLATION I am already immersed in you, oh sacred Waters! With pleasurable, sweet and medicinal essences, Oh Waters ! touch me again. Cf. “The Waters are universal medicines" (Rg. I-23-20 ). "The waters are medicines for all. Let them serve as medicine" ( Rg. X-37-6). अष्टमी ऋक् । आपो यन् मै दुरुदितं स्मृतं वा यद् दुरिष्टम् । यद् वा कृतं दुष्करण ततः पुनीत विश्वतः ॥ ८ ॥

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524