Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 423
________________ छन्दोदर्शनम 393 पञ्चमी ऋक् । यो वो जनयिताऽमृतो यो वाऽप्सु भवतीषु । मयि सन्धत्त तेन तदग्निनोऽप्सुमता तेजः ॥५॥ पदपाठः – यः। वः । जनायता । अमृतः । यः । वा । अप्ऽम् । भवतीषु । मर्थि । सम् । धत्त । तेन । तत् । अग्निना । अप्मऽमता । तेजः ॥ May you, Oh Waters ! establish me in the light and glory of Agni who is the essence of all, who is within you and gives birth to you and is immortal. अन्वयभाष्यम् । अमृतः क्षय-विकारादिरहित: यः वः युष्माकं जनयिता उत्पादकः सन् राजते ज्योतीरूपेण, किञ्च य: भवतीषु अप्सु प्रति तिष्ठति वा, तेन अप्सुमता जल-ससत्त्ववता अग्निना मयि तत दिव्य तेज: सन्धत्त सन्धाग्यतेति आप एव प्राथ्यन्ते ॥ ____ अत्र “अप्सुमता" इति अलुप्तसप्तमीबहुवचनान्तेन समस्तं मतुप् प्रत्ययान्तं तृतीयैकवचनान्तं च पदम्, तदेत छांदसं रूपम् आषयम, “ अग्नयेऽप्सुमते स्वाहा” इति यजुमन्त्रवर्णे तदनुश्रवणम्, तथा ब्राह्मणानुवचनमपि भवति, “ अग्नयेऽप्सुमतेपुरोडाशमष्टाकपालं निवपति" (ऐ. ब्रा. पं. ७-३२-६) इति || COMMENTARY-SUMMARY TRANSLATION He, that is Agni, is immortal, free from waste and change. He gives birth to you. Further, he is in you, oh Waters! He is full of your essence%3B may you bless me with the glory of Agni. Thus the Rshi invokes the Waters. षष्ठी ऋक। इमाग्नेय्य एनसः पुन स स स्कुरुतापः। दिव्यो रसो यो युष्मासु मयि तं भरतामृतम् ॥ ६ ॥ पदपाठः - इमम् । आग्नेय्यः । एनसः । पुनरिति। मा। सम् । कुरुत । आपः। दिव्यः । रसः । यः । युष्मासु । मयि । तम् । भरत । अमृतम् ।। Oh Waters! born of Agni, may you purify me again from the sins. May you fill me with celestial essence, the ambrosia which is in you. CD-50

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524