Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 421
________________ 391 छन्दोदर्शनम् द्वितीया ऋक् । साकमिन्द्रेण या यूयमापः प्राणाः पृथिवीषु । ता आ यात रसैरन्ग्मृ तैर्वनस्पतिभिः ॥२॥ पदपाठः - साकम् । इन्द्रेण । याः । यूयम् । आपः। प्राणाः । पृथिवीपु । ताः । आ । यात । रसैः । अन्नैः । अमृतैः । वनस्पति ऽभिः ॥ Oh, you Waters ! you are the very life ( vital powers ) of this earth along with Indra. May you come down with the juices, the foods, the ambrosia and herbs. अन्वयभाष्यम् । हे आपः ! याः यूयं इन्द्रेण मध्यमाग्निना वैद्युतेन साकं पृथिवीषु पृथिवीसंस्थेषु शरीरिषु प्राणाः प्राणसत्त्वरसरूपा: स्थ, ताः यूयं रसैः विश्वसारभूतैः । अन्नैः विश्वोपजीव्यैः अमृतैः सुधामयैः वनस्पतिभिः सह आयात, ओषधिः प्राप्याः वनस्पतयो व्याख्याताः इति ॥ COMMENTARY-SUMMARY TRANSLATION Oh Waters ! along with Indra, who is lightning and is called Madhyamagni, you are the very life of the earth; come down with the necessary juices and food for sustenance of all, also with Amộta, full of ambrosia, and with the medicinal herbs. तृतीया ऋक् । आपो देव्यः सँस्रवन्त्यः पुनः पुनः पर्वतेभ्यः । पार्थिवेन मामुपाप्ता ज्योतिषा सङ्गमयत ॥ ३ ॥ पदपाठः - आपः । देव्यः । सम्ऽस्रवन्त्यः । पुनःऽपुनः । पर्वतेभ्यः । पार्थिवेन । माम् । उप । आप्ताः । ज्योतिषा । सम् । गमयत ॥ Oh, presiding deities of Waters ! flowing again and again from the mountains, and coming towards me, bring about my union with the light on earth.

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524