Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 417
________________ छन्दोदर्शनम् 387 पदानि गायत्र-त्रैष्टुभ-जागतसज्ञानि भवन्ति, तेष्वेव छन्दस्सु छन्दःसंहितेषु मन्त्रेषु पदानि त्रीणि अधिनिदधे, अधिष्ठानरूपेण स्थापयामास, अतः एव सः छन्द पुरुष: इति प्रसिद्धिं जगौ | अस्मिन् अथ ऋमन्त्रदर्शनं दैर्घतमसार्वयम् –“ यद् गायत्रे अधि गायत्रमाहितं त्रैष्टुभाद् वा त्रष्टुभं निरतक्षत | यद्वा जगज् जगत्याहितं पदं य इत् तद्विदुस्ते अमृतत्वमानशुः" (ऋ. मं. १-१६४-२३) इति ॥ तं तादृशं छन्दःपुरुषांधीभिः छन्दोनिरताभिः तपसा मन्त्रयोगादिसाधितेन संयमेन प्रपद्ये आषयेण सन्डक्सत्त्वेन प्राप्नोमीति ॥ COMMENTARY SUMMARY TRANSLATION This is Purusha, the highest, and is one with the power to create Chhandas. He, Atma, became a Chhandomaya Purusha, with Chhandas as his body. Cf. “ Indeed, it is this Atma who became Purusha, full of speech, replete with mind and Präņa, with all eyes and all ears, and all Vedas Chhandomaya" ( Aitareya Aranyaka). Through the power of speech, suitable to him, he had the vision of the Vedas, Rg, Yajus and the Sama. They were all Vedas in the form of Vidyās, sacred knowledge. The Vedas are in the form of metres known as Gayatri, Trishtup and Jagati. He planted his three feet in the form of Vedas in the mantras. So he came to be known as Chhandan - Purusha. For this meaning see the Rk of Dirghatamas. "In the metre Gayatri he placed his foot in the form of Gayatri; in the metre Trishtup, he placed his foot in the form of Trishtup; in the metre Jagati, he placed his foot in the form of Jagati. One who knows these becomes immortal" (Rg. I-164-23). पञ्चदशी ऋक् । अस्यामेव तन्वरितस्य विश्वरूपं जन्मनी हैव चक्षुषाऽन्तर्दिव्येन ॥ भवेयं सुकृती विदाऽनुदृश्य तपसा धीभिः पुरुषं तं प्रपद्ये ॥ १५॥ पदपाठः – अस्याम् । एव । तन्वाम् । तस्य॑ । विश्वऽरूपम् । जन्मनि । इह । एव । चक्षुषा । अन्तरिति। दिव्येन ॥ भवेयम् । सुऽकृती । विदा । अनुऽदृश्य । तप॑सा । धीभिः । पुरुषम् । तम् । प्र। पद्ये ॥

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524