________________
388
छन्दोदर्शनम
In this same body, in this birth only, with the help of divine insight and the help of supreme intuition, I shall realise the existence of the Purusha within myself and be blessed foreever. I attain that Purusha with the help of meditation and intense thought.
अन्वयभाष्यम्। तस्य परोक्षस्य परमस्य आत्मनः पूर्णपुरुषस्य विश्वरूपं विश्वविभूतिसत्त्वपूर्ण सच्चिदानन्दस्वरूपं दिव्ययोगाभ्युदीर्णं ऐश्वर्यसत्त्वं अस्यामेव दृश्यमानायां इदानीं विद्यमानायां तत्परमपुरुषात्म्कसर्वसत्त्वसम्पन्नायां सचेतनायां तपःसंशितायां विशुद्धसत्त्वायां तन्वां जन्मनि अस्मिन्नेव इहैव अस्मिन्नेव लोके जागृतिसत्त्वे अप्रमादादिवृत्तितत्त्वे स्वप्रबोधयुक्ते चक्षुषा अनेन दिव्येन दिव्यभावादिसत्त्वसम्पन्नेन अन्त: चित्सत्त्वेन आत्मनि विदा सविदा तत परं रूप अनुदृश्य साक्षात्कृत्य अयमहं सुकृती कृतकृत्यः धन्यः भवेयं भविताऽस्मीति सुदृढेन निश्चयेन एतादृशेन महत्वाकाङ्क्षोदितेन सदुद्देशेन चिरात् आचरितेन तपसा बाह्येन नियमेन आन्तरेण उच्चतरेण च संयमेन धीभिः धीयोगेन तेन दिव्येन तं परमं पुरुषं प्रपद्ये अपरोक्षतया स्वानुभवेन स्वान्तरेव प्राप्नोमीति ॥
COMMENTARY-SUMMARY TRANSLATION Atma is the supreme Purusha, the perfect one. His Višvarūpa, with the mighty power of becoming all and everything, is in highest exultation In this body only which is existing now, and is one which is invested with all the powers of that supreme Purusha, I shall attain the highest by purifying and sharpening my powers by meditation. In this birth only, and here in this world, in this wakeful state, without being deflected by lapses, I shall attain self-realisation by knowing myself and the Purusha. With the help of these eyes which are endowed with superhuman powers, I shall see the supreme Visvarüpa and become a blessed one, a Suksti. Let me be fortunate enough to realise the truth here and now.
षोडशी ऋक् । तत् ते भगवन् विश्वरूपं परीतं प्रति दर्शय माँ पुरुषात्मनि ॥ पदं पश्यामि दर्शतं तप॑साऽन्तस्तत् परमं ज्योतिर्विश्वस्य दर्शयत् ॥ १६ ॥