Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 411
________________ छन्दोदर्शनम् energy which is the fourth foot. He placed his four feet within the inner heart of all possessing bodies and intellects, as well as powers of speech, vital airs and mind. द्वादशी ऋक् I वैश्वानरोऽयं पुरुषोऽन्तः प्रथम स्तेज॑साऽऽत्माऽप॑रः प्रज्ञाताऽऽन्त॑मः ॥ यः प्रचेतनः॑ प्र॒त्यङ्ङति॑ि तु॒रीय॒ - स्तप॑सा धी॒भिः पुरु॑षं॒ तं प्रपद्ये ॥ १२ ॥ पदपाठः - वैश्वानरः । पुरुषः । यः । प्रथमः । तेज॑सा | आत्मा | अप॑रः । प्रज्ञाता । आऽअन्त॑मः || यः । प्र॒ऽचेतन॑ः । प्र॒त्यङ् । अति॑ । तु॒रीय॑ः । तप॑सा | धभिः । पुरु॑षम् । तम् । प्र । पद्ये ॥ 381 This inner Purusha is the first known as Vaiśvānara. Tejas is the second. The third is Prajña who is the innermost. The fourth is pure conscious energy dwelling in the deepest recesses of all and different from and transcending all these three. I attain that Purusha by means of meditation and concentrated thought. अन्वयभाष्यम् | यः अयं अन्तरात्मा वैश्वानर : स्थूलशरीराभिमानी प्रथमः पूरुषः, तेजसा आत्मा तेजः शरीर: तैजसाभिधान: अपर: द्वितीयः, प्रज्ञः प्रज्ञानसत्त्वः परः अन्तर: आन्तरतरः प्राज्ञसञ्ज्ञकः तृतीय:, ते एते त्रयः पूरुषाः जागृति - स्वप्न - सुषुप्तिरूपावस्थात्रयसाक्षिणः, यः प्रचेतनः केवलं चेतनः प्रत्यङ् आन्तरतमः अति शरीरत्रयं अवस्थात्रयं च अतीतः तुरीयः तुरीयपदाभिधः, स एव अतितुरीयोऽपि तुरीयातीतो भवति अमात्र: इति यावत्, तं पुरुषं सर्वान्तर्यामिणं धीभिः तदेकानुसन्धानपराभिः तस्मिन् प्रलीनाभिः तपसा केवलेन विमर्शेन प्रपद्ये अपरोक्षतः तादात्म्येन प्राप्नोमीति । तदिदं तत्त्वं माण्डूक्योपनिषदि विस्तरशः प्रतिपादितं सर्वमपि अनुसन्धेयम् || COMMENTARY-SUMMARY TRANSLATION This Purusha in this body is Vaiśvānara. He presides over the physical body. He is the first. The second who has a body of light is known as Tejas.

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524