Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 386
________________ 356 छन्दोदर्शनम् sacrificer, and he is one who sacrificed all the beings" ( Rg. X-81-1). Yaska in his Nirukta, elaborates the same and says, “There is a story in this connection. Viśvakarma Bhauvana offered all the beings as oblation. Finally he offered himself” (Nirukta X-26-3). For further explanation, Cf. "Oh Visvakarma, in order to grow by means of oblations, sacrifice the earth and the sky" (Rg. X-81-6). दशमी ऋक् । सर्वहुतश्चिद् यज्ञात् पुरुषस्तपसः सहसाऽऽविबभूव विश्वाऽऽत्मना ॥ य आ विवेश चितिभिर्विश्वमेतत् तपसा धीभिः पुरुषं तं प्रपद्ये ॥ १० ॥ पदपाठः - सर्वऽहुतः । चित् । यज्ञात् । पुरुषः । तपसः । सहसा । आविः । बभूव । विश्वऽथा । आत्मना ॥ यः। आऽविवेश । चितिऽभिः । विश्वम् । एतत् । तप॑सा । धीभिः । पुरुषम् । तम् । प्र। पद्ये ॥ The Purusha, by concentrated effort or penance in the form of the sacrifice known as Sarvahuta ( in which everything is sacrificed ) manifested himself as the universe by means of his own energy. He entered this universe by means of his powers of intelligence. I attain that Purusha by meditation and by intense thought. अन्वयभाष्यम्। यः सः पुरुषः तस्मादेव सर्वहुतः सर्वस्वहवनरूपाद् यज्ञात् यज्ञरूपात् तपस: नाममात्रावशेषात् चैतन्यसत्त्वात् प्रज्ञानज्योतिष: तथा सहसा आत्मबलेन संवित्-क्रियाशक्ति समन्वितेन चिदात्मपत्त्वेन सह योगशक्तेः अकस्मात् अन्यनिरपेक्षेण स्वयमेव आविर्बभूव, तच्च विश्वथा वैश्वरूप्येण सत्त्वेन आत्मना चैतन्यस्वरूपेण प्रादुर्बभूव,- विश्वविभूतिपूर्णेन योगेन तथा तद्योगशक्त्या प्राकाश्य प्राप इति यावत् || ___यश्च पुनः चित्तिभिः चेतनाशक्तिभिः एतद् प्रत्यक्षं आत्मनः सकाशात् आविर्भूतं विश्व आविवेश, तेन च विश्वं इदं आत्मसाञ्चकार स्वीयमेव सम्भावयामास, तं तादृशं पुरुषं परमं तपसा तादृशेनैव यज्ञरूपेण साधनेन धीभिः तद्भावसम्पन्नाभि: प्रत्यक्सत्त्ववृत्तिसिद्धाभिः प्रपद्ये अपरोक्षतः प्राप्नोमीति ।

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524