________________
282
छन्दोदर्शनम्
COMMENTARY-SUMMARY TRANSLATION
This inner soul or spirit is without birth. Likewise, he is without death. He shines as the universe and in the universe. He is always one only and so all alone. He is Svarat. He shines by himself on account of having his own light. He shines brilliantly. He is a Samrat, the king of all the worlds. He is Virat, he shines infinitely in all forms. He is a Vibhu, the pervader. He is Prabhu, the lord of all. He is Existence, the very basis of everything. He is immortal and ever free and has no death. He is infinite and omniscient. Thus, the inner soul is full of all powers of knowledge, will, action etc, and is omnifarious. He is infinite potentiality. That is the reality.
-
दशमी ऋक् ।
तत् तै भगवन् इन्द्र ब्रह्मणस्पते
ऽयं संविदा॒ तप॒स्यन् अनु॑ तु॒रीय॑म् ॥
पदं पश्यामि दर्शतं सम्परीतं
तत् परमं ज्योतिर्विश्वस्य दर्शयेत् ॥ १० ॥
पदपाठः तत् । ते । भगवन् । इन्द्र | ब्रह्मणः । पते ।
1
अ॒यम् । स॒म्ऽविदा॑ । त॒प॒स्यन् । अनु॑ । तु॒रीय॑म् ।। पदम् । पश्यामि । दर्शतम् । सम् । परि॑ि । इ॒तम् ।
तन् । प॒र॒मम् । ज्योति॑ः । विश्व॑स्य । द॒र्शय॑त् ।।
--
I see you ( my inner Spirit sees you ), Oh Bhagavan, Indra, Brahmanaspati, you who are practising tapas with concentrated consciousness. Your status is the highest reached by consciousness. You are all-seeing and allpervading. You are the supreme illumination which reveals everything.
अन्वयभाष्यम् ।
अत्र प्रथमे पादे त्रिभिः सम्बुध्यन्तैः पदैः आत्मनः अन्तर्यामिणमेव तत्तद्गुणधर्मादिपूर्ण अन्ततः प्राप्यं अनुलक्ष्य छन्दोमुखेन स्तौति ऋषिरयं भावोद्रेकेण इत्येव विशेषः ॥
तथैव अत्र सर्वेषु मन्त्रेषु “ अयं " इति इदं शब्देनैव आत्मानं दर्शयति न तु "अहं” इति अस्मच्छब्देन, तस्मात् नात्र अहंकारादिभावशङ्कावसरः अस्तीति न पुनः किञ्चिद् वक्तव्यमापतति || अयं आत्मा भगवान् चैतन्य - संविदादिविभूतिभिः सम्पन्नः अयं इन्द्रः सर्वेन्द्रियाधिष्ठानभूतः, अय: ब्रह्मगः वाचः पतिः मुख्यप्राणस्वरूपः सोऽयं मम आत्मा