Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 366
________________ 336 छन्दोदर्शनम् त्रिधा-इत् त्रिधैव भावेन मिमाय विबभाज, सर्वभूताश्रयीभूतं कल्पयामास इति भावः, सः परस्मात् अस्मात् सर्वस्माद् भुवनात् परमः परतमः त्रिभुवनाधिष्ठानसत्त्वः परमव्योमात्मकः पूर्णः पारमैश्वर्यादिभिः सर्वैगुणे: सम्पन्नः अन्यूनसत्त्वः स पुरुषो भवतीति || COMMENTARY-SUMMARY TRANSLATION This Atma is the intelligent energy. He utters Im. it is the Vak, the supreme power in the form of a letter or mantra. He breathed out and with the force of that breath in the sky which is the macrocosm, he uttered the three words “ Bhaḥ, Bhuvaḥ and Svaḥ." They are uttered and therefore they are called vyahrtis, utterances. Again with these words, he divided this whole universe into three divisions, so that it may become the refuge of all the beings. The three divisions are, this solid earth, the vacant space surrounding the earth and the sky beyond. He is supreme of all the supremes. He is the essential substance which supports these three worlds. He pervades the sky. He, the Purusha being perfect has no want. षष्ठी ऋक् । यो वा व्याहृतिभिरेवेदं तिसृभिः पृथिवीं चान्तरिक्षं च दिवं भूयः॥ य इमानि त्री भुवनानि विममे परस्मात् पुरुषः स पूर्णः परमः ॥ ६ ॥ पदपाठः - यः । वा । व्याहृतिऽभिः । एव । इदम् । तिसृऽभिः । पृथिवीं । च । अन्तरिक्षं । च । दिवम् । भूयः ॥ यः। इमानि । श्री। भुवनानि । विऽममे । परस्मात् । पुरुषः । सः । पूर्णः । परमः ॥ He created indeed, with these three vyahrtis (utterances ) this earth, midair and the sky. He measured out these three worlds. He is the Purusha, the supreme one of all the supremes, and he is the perfect one. अन्वयभाष्यम् । ___ यः आत्मा चेतनः पुरुषः तिसृभिः ताभिरेव व्याहृतिभिः “भू भुवः स्वः” इति एताभिरेव इंद विश्व विममे, स्वीयैः त्रिभिः पदैः समानं भावयामास इति तदर्थः, “य इदं दीर्घ प्रयतं सधस्थमेको वि ममे त्रिभिरित् पदेभिः" (ऋ. मं. १-१४ -३) इति ऋङ्मन्त्र

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524