________________
छन्दोदर्शनम
335
ऋगादिभिः मन्त्रैः विश्वं छादयति रक्षणार्थं कवचवत् इति भावः। सः परस्मात् परमः श्रेष्ठतमः पूर्णः पुरुषः स एव छन्दःपुरुषः इति ॥
COMMENTARY--SUMMARY TRANSLATION He is Ātmā, the intelligent energy full of Im, the subtlest vowel which is like a point. With that or with the seed-letter indicating cosmic force, he expressed at the beginning the metres Gayatri etc. He breathed them out as mere sounds. Then, following the same metres, he manifests the Rks, Vedic mantras, which are full of metres and accents. Further, he utters the metrical Yajus and Samas. With those Vedas, the Rks, and others, he covers or protects this universe. He is the supreme of supremes and is perfect. He is Purusha, Purusha of the Vedas.
पञ्चमी ऋक् । य ई स्वर स्तिस्रो व्याहरतीह भूर्भुवः स्वर्वाचो य उ समुच्र्सन् | यो मिमाय विधेट् भुवनं वाग्भिः
परस्मात् पुरुषः स पूर्णः परमः ॥५॥ पदपाठः - यः। ईम् इति । स्वरन् । तिनः । विऽआहरति । इह ।
भूः । भुवः । स्वरिति स्वः । वाचः । यः । ऊम् इति । सम् । उत्ऽश्वसन् ॥ यः। मिमाय । त्रिधा । इत् । भुवनम् । वाभिः । परस्मात् । पुरुषः । सः। पूर्णः । परमः ॥
He, while murmuring Im and breathing out, •utters the three words, Bhūh, Bhuvan and Svah. With these words he measured the universe in three ways. He, the Purusha is the supreme of supremes, and is perfect.
अन्वयभाष्यम् । यः आत्मा चेतनः ई इति मन्त्राक्षररूपां परां वाचं स्वरन् तेनैव च स्वररूपेण सम्यक्तया उच्छृसन् तथा प्राणसत्त्वेन तेन उच्छ्रासरूपेण इह आकाशे बहिः – ब्रह्माण्डे "भूः भुवः स्वः” इति तिस्रः वाचः व्याहरति वाग्रपेण उच्चरति, अत एव तासां व्याहृतिसज्ञाऽपि वेदे प्रसिद्धा, यश्च पुनः वाग्भिः ताभिरेव व्याहृतिभिः भुवनं इदं समग्रं ब्रह्माण्डं