Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 321
________________ पदपाठः - छन्दोदर्शनम् यः । भू॒तानि॑ । स्वय॑म् । ए॒व । आब॒भूर्व । विश्वे॑षु । यः । भूतेषु॑ । अन्तरते॑ । ऽवि॑ष्टा॒ः ॥ यः । अ॒स्माक॑म् । अन्त॑रः । प्र॒ऽचेत॑ते । सः । सत्यः । अयम् । अमृतः । विश्ववेदाः ॥ 291 He manifested himself in the form of all the elements. He entered into the heart of all of them. He activises from within all of us. He is the truth, he is immortal and omniscient. अन्वयभाष्यम् | यः केवलं चैतन्यसत्त्वः आत्मा भूतानि इमानि अचेतनरूपाणि स्वयमेव आसमन्तात् बभूव आकाशादिभूतात्मकेन मूर्तस्वरूपेण आविर्बभूव, एतेन चेतनात् आत्मनः परस्मात् सकाशात् अचेतनस्य जगतः सम्भूतिरुच्यते, केवले चेतनेऽपि आत्मनि बीजरूपेण नाम्ना अवशिष्टानि तानि सरूपतः आविश्वकारेति तस्य परं हृदयम् ॥ अथ पुनस्तेषु बहिरुत्सृष्टेषु अचेतनेष्वपि भूतेषु अन्तः सूक्ष्मेण अनुद्भूतरूपेण चेतनासत्त्वेन अनु अनुस्यूततया आविवेश, तथा आविश्य च तानि अधितिष्ठतीति भावः ॥ एतेन अचेतनेष्वपि आकाशादिषु भूतेषु चेतनात्मसत्त्वं तथा तस्य अनुद्भूतरूपत्वं च प्रतितिष्ठतीति ऋषिर्ज्ञापयति, यश्च अस्माकं सर्वेषां तनुभृतां अन्त: प्रत्यङ् चेतते उद्भूतरूपेण ज्ञानेच्छाकृतिचेतनादिसत्त्वेन संस्फुरति, सोऽयं अन्तरात्मा सत्यामृतत्वसर्वज्ञतादिस्वरूपतत्त्वपरिपूर्णः इति || COMMENTARY-SUMMARY TRANSLATION Atma, the pure conscious energy, manifested itself in the form of all these. inert elements. The creation of this inert universe proceeded from the Atma who is all energy. The secret is that all were already existing as names only in him; but he manifested them all or he gave them form. He entered by his still unmanifested subtle energy into all those inert elements. He did it continuously without any break. By this the seer reminds us that the Atma is the very source of their activity. Further, he throbs within all of us who have bodies. It is he who enlivens us with the power of intellect, knowledge, desire, action etc. The inner soul is the truth, he is immortal and omniscient. अष्टमी ऋक् । यो अन्तः प्राणाः प्राणानां पतिः परो यः प्राणेषु प्रवि॑ष्टो ज्योतिषाऽधि॑ ॥

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524