Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 356
________________ छन्दोदर्शनम् इति वा तदर्थः, ऋचः जनिता इति च उत्तरपदसम्बन्धात्, यश्च ऋचः ऋगादिवेदराशेः जनता जनयिता प्रादुर्भावहेतुभूतः - आत्मन्यन्त विद्यमानानां एव ऋगादीनां ज्ञानप्रकाशनार्थं सर्वेषां कृते बहिरुत्स्रष्टा इति भावः ॥ अत एव सर्वेभ्यः परः श्रेष्ठः ऋषिः अतीन्द्रियार्थतत्त्वदर्शी तत्प्रकाशकः सन् पुनः यः वाचः जनिता जनकः सन् तस्याः छन्दस्वत्याः सकाशात् विश्वस्यास्य जनयिता सत्पतिः सर्वेषां सद्स्तूनां अधिपतिः अस्ति स्वत: सिद्ध:, तं तादृशं पुरुषं तपसा अन्तर्विमर्शेन धीयोगेन प्राप्नोमीति ॥ 326 COMMENTARY-SUMMARY TRANSLATION He is Purusha, the supreme intelligence, He is Brahma the all-pervader. He, this ātmā, is the energy within all. He is Brhaspati, the lord of Vak. He is the chief vital breath of all. He is the lord of Bṛhati metre, i. e. He is Himself the Chhandah-Purusha. He is the sole generator or cause of the manifestation of all the Vedas and Mantras. It is He who has manifested them which were hidden; He has done so for the knowledge of all. Therefore, He is the best of all the seers. He sees all the things beyondthe senses and discloses them to all. He is the creator of this entire universe through Vak in the form of Chhandas. He is the lord of all that exists. I attain that Purusha by Tapas and by unitive meditation. पदपाठः - पञ्चमी ऋक् । यो विश्वथा ज्योति॑िरभि द्योततेऽयं यस्मि॑न् अ॒न्यन् न रोच॑ते॒ परं किस्त्रित् ॥ य एकः सन् सह॑सेह चेर्ततेऽन्तस्तर्पसा धीभिः पुरुषं तं प्रपद्ये ॥ ५ ॥ यः । विश्वऽथा । ज्योर्तिः । अभि । द्योतत । अयम् । यस्मिन् । अन्यत् । न । रोचते । परम् । किम् । स्वित् ॥ यः । एक॑ः । सन् । सह॑सा । इ॒ह । चेत॑ते । अन्तरिति॑ । तसा । धीभिः । पुरु॑षम् । तम् । प्र । पद्ये ॥ He is the flaming light shining all round in all forms. When He who is the very Truth shines, nothing else is capable of shining without Him. He is all alone, and He activises all with His strength. I attain that Purusha by Tapas and by meditation.

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524