________________
छन्दोदर्शनम्
इति वा तदर्थः, ऋचः जनिता इति च उत्तरपदसम्बन्धात्, यश्च ऋचः ऋगादिवेदराशेः जनता जनयिता प्रादुर्भावहेतुभूतः - आत्मन्यन्त विद्यमानानां एव ऋगादीनां ज्ञानप्रकाशनार्थं सर्वेषां कृते बहिरुत्स्रष्टा इति भावः ॥ अत एव सर्वेभ्यः परः श्रेष्ठः ऋषिः अतीन्द्रियार्थतत्त्वदर्शी तत्प्रकाशकः सन् पुनः यः वाचः जनिता जनकः सन् तस्याः छन्दस्वत्याः सकाशात् विश्वस्यास्य जनयिता सत्पतिः सर्वेषां सद्स्तूनां अधिपतिः अस्ति स्वत: सिद्ध:, तं तादृशं पुरुषं तपसा अन्तर्विमर्शेन धीयोगेन प्राप्नोमीति ॥
326
COMMENTARY-SUMMARY TRANSLATION
He is Purusha, the supreme intelligence, He is Brahma the all-pervader. He, this ātmā, is the energy within all. He is Brhaspati, the lord of Vak. He is the chief vital breath of all. He is the lord of Bṛhati metre, i. e. He is Himself the Chhandah-Purusha. He is the sole generator or cause of the manifestation of all the Vedas and Mantras. It is He who has manifested them which were hidden; He has done so for the knowledge of all. Therefore, He is the best of all the seers. He sees all the things beyondthe senses and discloses them to all. He is the creator of this entire universe through Vak in the form of Chhandas. He is the lord of all that exists. I attain that Purusha by Tapas and by unitive meditation.
पदपाठः
-
पञ्चमी ऋक् ।
यो विश्वथा ज्योति॑िरभि द्योततेऽयं
यस्मि॑न् अ॒न्यन् न रोच॑ते॒ परं किस्त्रित् ॥
य एकः सन् सह॑सेह चेर्ततेऽन्तस्तर्पसा धीभिः पुरुषं तं प्रपद्ये ॥ ५ ॥ यः । विश्वऽथा । ज्योर्तिः । अभि । द्योतत । अयम् । यस्मिन् । अन्यत् । न । रोचते । परम् । किम् । स्वित् ॥ यः । एक॑ः । सन् । सह॑सा । इ॒ह । चेत॑ते । अन्तरिति॑ । तसा । धीभिः । पुरु॑षम् । तम् । प्र । पद्ये ॥
He is the flaming light shining all round in all forms. When He who is the very Truth shines, nothing else is capable of shining without Him. He is all alone, and He activises all with His strength. I attain that Purusha by Tapas and by meditation.