________________
छन्दोदर्शनम्
He indeed became the whole universe. He who could expand infinitely was only one, but spread apace Himself in multi-million forms. He is the very power of intelligence and of life, and he is full of knowledge. I attain Him, the Purusha, by penance and by the powers of meditation.
324
अन्वयभाष्यम् ।
यः असौ दिव्यः परमः पुरुषः इदं प्रत्यक्षं विश्वं बभूव अनेन विश्वरूपसत्त्वेन स्वयं विभूव योऽयं प्रत्यगात्मा बृहन् व्यापकः ब्रह्मात्मपुरुषस्वरूपः, यश्व स्वयं एक एव सन् बहुधा नामरूपात्मकेन बहुभावेन आ समन्तात् सर्वतः ततान स्वं सत्त्वं विस्तारयामास, यः विदा ज्ञानशक्त्या सह सुचित्ती सुचित्त्या सञ्चेतनाशक्त्या च छन्दसा गायत्र्यादिना योगात् सुवेदा: प्रज्ञानधर्मा ऋगादि सर्ववेदसत्त्वात्, तं तादृशं परमं पुरुषं तपसा आत्मनि अन्तर्विमर्शेन धीभिः सर्वधीयोगेन प्रपद्ये इति ॥
COMMENTARY-SUMMARY TRANSLATION
He is Purusha the supreme. He manifested Himself in the form of this multifarious visible universe. He is the inner soul, who pervades everything and is Brahma himself. He was all alone, but He spread Himself all round with name and form, which are innumerable. He is immortal, and has no birth or death. He is the Truth and Life as He Himself is Existence. He is supreme knowledge itself. I attain that Purusha by Tapas, by meditation and I become one with him with all my powers of intelligence.
तृतीया ऋक् ।
-
यो वा॒ विश्वमिदं वेद ब्रह्म॑णा॒ऽयं
य इ॒मा ज॑ज्ञान॒ भुव॑नानि विश्वा ॥
विश्वे॑षु॒ योऽनु॑ भू॒तेषु प्रवि॑ष्टा॒ऽन्तस्तपसा धीभिः पुरुषं तं प्रपद्ये ॥ ३ ॥
पड़पाठः यः । वा॒ विश॑त्रम् । इद॒म् । वेद॑ । ब्रह्म॑णा । अ॒यम् ।
यः । इमा । जजान । भुवनानि । विश्वा ॥
विश्वे॑षु । यः । अनु॑ । भूतेषु॑ । प्रा॒ऽवि॑ष्टा॒ः । अन्तरिति॑' ।
तर्पसा । धीभिः। पुरु॑षम् । तम् । प्र । पद्ये ॥
He, indeed, knows all these worlds. By the power of knowledge in the form of mantra, He created all these worlds. He entered into the very soul of all things and all living beings inside out. I attain that Purusha, by penance and meditative powers.