________________
322
छन्दोदर्शनम् अथ षष्ठः पुरुषानुवाकः । अनुवाकः ६ । सूक्तम् १। ऋचः १-८।।
अथ प्रथमं पुरुषसूक्तम् । यःप्रजानन् एक एवासीत् अष्टौ, देवरातो वैश्वामित्रः, पुरुषः, जगती । Now this the Purusha Sukta, First in the Sixth Anuvaka
Section VI: Hymn 1: Riks 1-8- PURUSHA.
This hymn beginning with "yah prajānan eka eväsît”, contains eight Rks Daivarăta Vaiśvāmitra is the Rshi, Purusha is the god and the metre is Jagati.
अथ प्रथमा ऋक् । यः प्रजानन् एक एवासीत् पुरुषो यस्मानान्यन्न निमिषन्न कि स्वित् ॥ यो वा ब्रह्म परं ब्रह्मणस्पतिर्य
स्तपसा धीभिः पुरुष तं प्रपद्ये ॥१॥ पदपाठः – यः। प्रजानन् । एकः । एव । आसीत् । पुरुषः ।
यस्मात् । न । अन्यत् । न । निऽमिषत् । न । किम् । स्वित् ।। यः। वा । ब्रह्म । परम् । ब्रह्मणः । पतिः । यः । तपसा । धीभिः । पुरुषम् । तम् । प्र। पद्ये ।।
That Purusha who was alone in the form of pure consciousness; that Purusha except whom there existed nothing else which was living or moving; that Purusha who is the supreme Brahma and who is the lord of the power of speech, Him I shall attain by penance and by the use of my intelligence.
अन्वयभाष्यम् । यः प्रजानन् केवलं संवित्सत्त्वः पुरुषः परमः सद्रपः, कश्चिदेकः कश्चिदस्तीति लोके वेदे च प्रसिद्धः, तथा यः अयं आत्मा अस्माकं अन्तः हृदये " अहं" इति-चैतन्यप्रत्ययेन स्फुरन्, पुरुषः पुरुषरूपः आत्मा सृष्टेः प्राक स्वयं य: एक एव आसीत् इति अनुश्रूयते, तथा यस्मात् परस्मात् आत्मन: अन्यत् वस्तु न आसीत् , निमिषत् चेतमानं विशेपेण संस्फुरत् किं स्वित् यत् किंचिदपि विशेषरूपं न आसीत् इति च वेदे श्रूयते, यो वा पुरुषः परं ब्रह्म सर्वदा स्वयं परब्रह्मात्मस्वरूप एव अस्ति, यश्च ब्रह्मणः प्रत्यक्षब्रह्म