Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 362
________________ 332 छन्दोदर्शनम द्वितीया ऋक् । यो वा ज्योतिषा तपस्यन् सहसाऽन्तः स्वमक्षरं मन्त्रमीमनु स्वरति ॥ य है स्वरेण विश्वमिदं समधमत् परस्मात् पुरुषः स पूर्णः परमः ॥ पदपाठः – यः । वा । ज्योतिषा । तपस्यन् । सहसा । अन्तरिति । स्वम् । अक्षरम् । मन्त्रम् । ईम् इति । अनुं । स्वरति ॥ यः। ईम् इति । स्वरेणं । विश्वम् । इदम् । सम् । अधमत् । परस्मात् । पुरुषः । सः। पूर्णः । परमः ॥ While performing Tapas ( that is while concentrating ) intensely with the light within himself, he utters the letter — Im' as a mantra of his own. With the utterance of that syllable Im, he created this universe as though by blowing like a bellow. He, the Purusha, is supreme of supremes and is perfect and is the highest. अन्वयभाष्यम्। य: पुरुषः अन्त: स्वात्मनि ज्योतिषा वैद्युतेन तपस्यन् सहसा बलेन स्वं निजं अक्षरं बीजात्मकं ई इति अनुकग्णरूपं मन्त्रं स्ववाचकं मननीयं वर्णं अनुसृत्य स्वरति अनुस्वारूपया सूक्ष्मतमया स्वरात्मिकया परया वाचा स्फुरति, यश्च पुन: ई इत्याकारण स्वरेण तेन ईङ्कारमन्त्राक्षरेण इदं विश्वं समधमत् , भ्रस्रयेव धमनत: उछासरूपेण बहिरुत्ससर्ज, सः परोक्षः नित्यसिद्धः परस्मादपि श्रेष्ठात् परमः श्रेष्ठतमः पूर्णः पुरुषः इति श्रुतिमुखादनु श्रूयते इति ॥ COMMENTARY-SUMMARY TRANSLATION This Purusha, with the help of his own light, practices tapas, and utters his own seed-letter Im, which is Onomotopoeic. It is a mantra which has to be contemplated. He vibrates with the imperceptible Väk, the power of expression, which is very subtle and volatile in form. Again, with that syllable Im, he breathes out this universe, as though a blow-pipe. He is the imperceptible and eternal Purusha superior to all the best. He is perfect. This is evident from the Vedas.

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524