Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 357
________________ छन्दोदर्शनम् 327 अन्वयभाष्यम्। ____ यः परमः पुरुषः ज्योतिः स्वयं ज्योतीरूप: सन् अयं विश्वथा विश्वरूपेण अभितः सर्वत्रापि द्योतते प्रकाशते, यस्मिन् परस्मिन् सत्ये आत्मनि प्रकाशमाने अन्यत् विश्वमिदं कि स्वित् किञ्चिदपि न रोचते हि, निश्चयेन स्वसत्तया नैव प्रकाशते, नापि अन्यत् प्रकाशयितुं शक्नोतीति भावः ॥ यः स्वयं एक एव सन् इह बहिब्रह्माण्डे अन्तः पिण्डे च अन्तर्हित: गुप्त: सन् सहसा बलेन चेतते संस्फुरति, तं परमं पुरुषं धीभिः तत्प्रेरिताभिः तपसा विमर्शन तदेकाग्रेण सदनुसन्धानेन प्राप्नोमीति ॥ COMMENTARY-SUMMARY TRANSLATION He is Purusha, the supreme. He is the flaming light himself. As such, He shines all round in all forms. When He who is the very Truth shines, nothing in this universe can shine without His light. This means that nothing shines by itself. He is all alone hidden both in the microcosm externally and internally and also in the macrocosm, and He activises all by His own power. That Purusha, the supreme, I attain with all my intelligence inspired by Him. I attain Him by concentration on him and by getting into touch with Him. षष्ठी ऋक् । यं वाचा वा वदितुं न विप्रा अरं यं प्राणैः स्वरितुं प्राणभृतो नालम् ॥ यं मनसा मन्तुं न मनीषिणोऽर तपसा धीभिः पुरुषं तं प्रपद्ये ॥६॥ पदपाठः – यम् । वाचा । वा । वदितुम् । न । विप्राः । अरम् । यम् । प्राणैः । स्वरितुम् । प्राणऽभृतः । न । अलम् ॥ यम् । मनसा । मन्तुम् । न । मनीषिणः । अरम् । तपसा । धीभिः । पुरुषम् । तम् । प्र । पद्ये ।। Even the wise are not able to describe the Purusha with words. The living beings cannot express Him by breath or sound or show Him in their lives. The intelligent are not able to know Him with their minds. I attain that Purusha by penance and by meditation. अन्वयभाष्यम्। यं अमुं परमं पुरुषं विप्राः ज्ञानिनः वाचा वैखर्या वदितुं उच्चरितुं न अरं अलं याथार्थेन न समर्थाः भवन्ति, यं च मनीषिणः बुद्धिमन्तः मनस्विनोऽपि मनसा अन्त:

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524