Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 320
________________ 290 छन्दोदर्शनम् पदपाठः – यः । भूतानाम् । भूतऽपतिः । भवति । यः । वा । भूतानि । सम् । बिभर्ति । गर्भ ॥ विश्वानि । एतानि । जजान । चित्तिऽभिः। सः। सत्यः । अयम् । अमृतः । विश्वऽवेदाः ॥ The Atma is the lord of all elements. He bears and holds them all in his womb. By the powers of his consciousness he brought them all out. He is the truth, he is immortal and omniscient. अन्वयभाष्यम्। यः चेतनात्मा भूतानां आकाशादीनां सर्वेषां जगतां समात्राणां शब्दादितन्मात्रासहितानां भूतपतिः स्वयंसिद्धः अधिपतिः पुरुषः विश्वबीजसन्धारकः सन् पुरुषसत्त्वः यः आदितः सर्वाणि भूतानि अन्तः आत्मनि स्वे गर्भे सम्बिभर्ति सम्बभार बीजरूपेण सन्दधे, पुरुषः इवैव स्वसन्तानबीजरूपाणि सुवीर्याणि ज्योतीरसैकसत्त्वानीति भावः ॥ यश्च तपसा अन्तःप्रवृद्धेन तेज:सत्त्वेन आत्मबलरूपेण तानि स्वान्तःसन्धृतानि भूतानि बहिः बाह्येन नामरूपादिभावेन केवलं नामात्मकानि तानि सरूपभावाय जज्ञे बहिमत्ससर्ज, सोऽयं अन्तरात्मा चैतन्यसत्त्वः सत्य: केवलं सत्त्वरूप: अमृतात्मा सर्वज्ञश्च सन् विश्वस्यैवास्य प्रभवतीति ॥ COMMENTARY-SUMMARY TRANSLATION Atmă is the lord of all elements like åkāśa (sky) etc. and all worlds, including the subtle characteristics of the elements. He is Purusha, a person who bears the seed of the universe. He carried all in himself like a seed, like a Purusha who retains within himself the very seed of his future children. He by his tapas, by his own vigour brought out all those elements which he had retained within him. They assumed various names and forms. They had formerly only names and when he brought them out, they assumed forms also. He, the inner soul, is the truth, he is immortal and omniscient. सप्तमी ऋक् । यो भूतानि स्वयमेवाबभूव विश्वेषु यो भूतेष्वन्तः प्रविष्टः॥ यो अस्माकमन्तरः प्रचेतते स सत्योऽयममृतौ विश्ववेदाः ॥ ७ ॥

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524