Book Title: Chandodarshanam
Author(s): Daivarata Rshi, Ganpatimuni
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 319
________________ छन्दोदर्शनम् 289 पदपाठः- यः । बृहन् । बृहतः। भवति । ब्रह्म । ब्रह्मणाम् । यः । जनिता । ऋषिः । पतिः ॥ यः। भूतानि । बृंहय॑ति । ब्रह्मणा । सः। सत्यः । अयम् । अमृतः । विश्वऽवेदाः ॥ The soul is the greatest of the great. He spreads everywhere. He is the seer of all mantras and their lords. He makes all beings grow apace with the help of the mantras. He is the truth, he is immortal and omniscient. अन्वयभाष्यम्। यः आत्मा बृहतः महतोऽपि सर्वस्मात् बृहन् महान् महीयाँश्च सन् विश्वव्यापकः बृहत्त्वात् धर्मात् बृहणत्वसत्त्वाच्च यः स्वयं ब्रह्मैव भवति ब्रह्मात्मना स्वसत्तया वरीवर्तीति भावः ॥ यश्च ब्रह्मणां वेदानां ज्ञानानां च जनिता जनयिता तत्प्रादुर्भावकारणसत्त्वपूर्णः ऋषिः द्रष्टा पति: अध्यक्ष सन् राजते, य: खलु ऋमन्त्रमुखेन संस्तुतः साक्षाद् ब्रह्मणस्पतिस्वरूपः इति भावः । तथा च गृत्समदारेयं ऋङ्मन्त्रदर्शनम् - " गणानां त्वा गणपति हवामहे | ज्येष्टराजं ब्रह्मणां ब्रह्मणस्पते०" (ऋ. मं. २-२३-१ ) इति, “ उस्रा इव सूर्यो ज्योतिषामहो विश्वेषामिज्जनिता ब्रह्मणामसि" (ऋ. मं. २-२३-२) इति च || यश्च ब्रह्मणा स्वेन मन्त्रेण भूतानि इमानि आत्मनः सकाशादेव आविर्भूतानि भूतजातानि बृहयति भूयः अभिवर्धयति स्वस्यैव चेतनाशक्त्या बहुधा महत्त्वेन च अनन्तानि सम्भावयति सोऽयं सर्वान्तरात्मा सत्यः अमृत: विश्ववेत्ता च स्वयं भवतीति ॥ COMMENTARY--SUMMARY TRANSLATION Atma is greater than anything else. By his characteristic greatness and by the capacity to grow, he himself becomes Brahma, the greatest. He is ever there as Brahma. He is the seer and lord of all knowledge, which he has himself created. It is in him to create them and everything else. He is extolled by mantras and is evidently Brahmaṇaspati himself. He with the help of his mantras developed these living beings which were born of him only. He, this inner soul of all, is the truth; he is immortal and omniscient. षष्ठी ऋक। यो भूतानां भूतपतिर्भवति यो वा भूतानि सम्बिभर्ति गर्भ ॥ विश्वान्येतानि जजान चित्तिभिः स सत्योऽयममृतौ विश्ववेदाः ॥ ६ ॥ CD-37

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524