________________
250
छन्दोदर्शनम
I owe a debt to milch cows for milk which is life-giving. Cows have placed me under a deep debt by supplying me with cow-products. I am indebted to Indra only for being redeemed of all the cows' debts. Only him I seek for peace and welfare.
अन्वयभाष्यम्। मे मम धेनूनां कामदोग्ध्रीणां गवां प्राणदायि दुग्धादिना प्राणसञ्जीवनार्थं यत् निप्पन्नं, तथा गव्यानां गोसम्बन्धिनां पञ्चगोरसानां क्षीर-दधि-घृत-गोमूत्र-गोमयानां च मयि यत् पवित्रीकरणेन बाह्याभ्यन्तरीयं यत् आयुरारोग्यत्वलसुवीर्यादिसत्त्वप्रदानेन च निप्पन्नं ऋणं यत् मयि निहितं भवति, तस्मात् सर्वस्मादपि ऋगात् मुक्तः अनृणः सन् इन्द्रस्यैव ऋणीभवानि, तदर्थं तं इन्द्रं परमं पुरुषमेव शरणं व्रजामीति ॥
COMMENTARY-SUMMARY TRANSLATION I am indebted to the cows, the cows which satisfy all desires. They have given me the very essence of my life. They have given me the five cowproducts ( Pañchagavya-milk, curds, ghee, cow-urine and cow-dung) for my purification, for prolonging my life, for improving my health, for increasing my strength, for raising my potency, and for making me strong in every way. Therefore, the debt they have put me under is very great. For being free from all that debt, I am indebted to Indra only. I seek only Indra for peace and happiness.
सप्तमी ऋक् । यद् वा ऋणं वेदानां ज्ञानदायि विद्यानां प्रति निहितं यन्मयि ॥ इन्द्रस्यैव ऋणी भवान्यनृणोऽन्याद्
इन्द्रमेव तं वृणे शङ गमध्यै ॥ ७ ॥ पदपाठ :- यत् । वा । ऋणम् । वेदानाम् । ज्ञानऽदायि।
विद्यानाम् । प्रति। निऽहितम् । यत् । मर्यि । इन्द्रस्य । एव । रणी। भवानि । अनृणः । अन्यात् । इन्द्रम् । एव । तम् । वृणे । शम् । गमध्ये ॥
, Indeed the debt of the Vedas for giving me knowledge and the arts, is on me. For being free from all that debt, I am indebted to Indra only. I seek him only for peace and welfare.