________________
248
छन्दोदर्शनम
इन्द्रस्यैव ऋणी भवान्यनृणोऽन्याद
इन्द्रमेव तं वृणे शङ्ग गमध्यै ॥ ४॥ पदपाठः- यत् । गुरूणाम् । गुरुऽतमम् । ब्रह्मऽदाय॑ि ।
यत् । ऋणम् । विश्वऽर्था । निऽहितम् । मयिं ॥ इन्द्रस्य । एव । ऋणी । भवानि । अनृणः । अन्यात् । इन्द्रम् । एव । तम् । वृणे । शम् । गमध्यै ॥
The debt of the gurus (the preceptors ), who gave me the knowledge of Brahma is in every way the heaviest. For being free from all those debts, I am indebted to Indra only. I owe nothing now to anybody. I seek only Indra for peace and happiness.
अन्वयभाष्यम्। मयि विद्याप्रदातॄणां ब्रह्मदायि वेद-ज्ञानादिप्रदानेन सम्प्राप्तं गुरुतमं अत्यन्तं गुरुभूतं अनिर्वाह्यं अनपाकरणीयं च भवति, विश्वथा सर्वप्रकारेण शिष्यवात्सल्यात् आचरितेन प्रेम-हितसद्भावादिना रक्षण-शिक्षणादिना च मयि यत् ऋणं निहितं अस्ति, तस्मात् ततोऽपि अन्यस्मात् अज्ञातात् सर्वस्मात गुरुऋणादपि विमुक्तः सन् अनृणः संवृत्तः अहं इन्द्रस्यैव ऋणी भवानीति अनन्यगतिकतया तं परमं उत्तमण इन्द्रमेव शरणं व्रजामीति ॥
COMMENTARY-SUMMARY TRANSLATION My teachers have placed me under great debt. It is for giving me the gift of Veda and knowledge. It is really very heavy and difficult to bear. It is so, because of the love they bore towards me, their disciple and because of their protection and tuition which was full of love, benevolence and good feeling. That debt is on me. I have been redeemed of it and all other debt from unknown quarters. So, being free and unindebted, I am indebted now to Indra only. As one having no other person to resort to, I seek him, the great redeemer of debts.
पञ्चमी ऋक् । यद् वाऽधि ऋणं मयि गव्यदायि भूतं भव्यं च गर्वान्यं यद् गाम्॥ इन्द्रस्यैव ऋणी भवान्यनृणोऽन्याद् इन्द्रमेव तं वृणे शङ गमध्यै ॥ ५॥