________________
छन्दोदर्शनम
255
COMMENTARY-SUMMARY TRANSLATION I am indebted to Dyau, the highest of the worlds and so to its lord Aditya. Cf.: “ This indeed is Grhapati, the lord. He is the lord of this world (Dyau)” (Ai. Br.). He is a luminary and a celestial light. Externally by giving light etc. and internally by inspiring intellect, eye, etc., which are senses of knowledge (Dhindriyāņi). That debt is formidable and it is borne every day. For being free from these debts also, I am indebted to Indra only. To get the eternal peace which is free from all conditions, I take resort to Indra only.
द्वादशी ऋक् तत् ते भगवन् इन्द्र बृहस्पते । संविदा तपस्यन् अनु तुरीयम् ॥ पदं पश्यामि दर्शत परीतं तत् परमं ज्योतिर्विश्वस्य दर्शयत् ॥ १२ ॥ तत् । ते । भगवन् । इन्द्र । बृहस्पते । सम्ऽविदा । तपस्यन् । अनु । तुरीयम् ॥ पदम् । पश्यामि । दर्शतम् । परि । इतम् ।
तत् । परमम् । ज्योतिः । विश्वस्य । दर्शयत् ॥ The same as the eighth Rk of the first Hymn in this Section.
पदपाठ:
अन्वयभाष्यम् । अयं चतुर्थ अस्मिन्नेव अनुवाके प्रथमे सूक्ते अष्टमो मन्त्रः पूर्वं व्याख्यातः |
अत्रेदं किञ्चिद् रहस्य इन्द्रत्वसिद्वम्-ऋषिभिः ऋङ्मन्त्रमुखेन अभिष्टुतस्य तस्य इन्द्रस्य औपनिषदं परब्रह्मात्मस्वरूपतत्त्वं किञ्चिद् विमृश्यते दिग्दर्शनमानार्थम् | तथाहि"आत्मा वा अरे द्रष्टव्यः' (बृ-उ. २-४-५) इति | द्रष्टव्यत्वेनोपदिष्टस्य सर्वान्तरात्मनः तस्य साक्षात्कारेण सर्वव्यापकत्वं ब्रह्मत्वं इन्द्रस्वरूपतत्त्वं च सिध्यतीति अन्यत्रोपदिष्टं अनुश्रूयते, तद्यथा ऐतरेयोपनिषदि प्रतिज्ञायते-, "आत्मा वा इदमेक एवाग्र आसीत् नान्यत् किञ्चन मिषत्" इत्यारभ्य अन्ते- “स एतमेव सीमानं विदार्यतया द्वारा प्रापद्यत" इति तस्यैव आत्मनः शरीरेऽन्तः प्रवेशं निर्दिश्य पूर्णब्रह्मात्मपुरुषात्मतां परोक्षेण सज्ञितां इन्द्रात्मतां च दर्शयति || " स एतमेव पुरुषं ब्रह्मततमपश्यत् इदमदर्शमिती३ ञ् , तस्मादिदन्द्रो नामेदन्द्रो