________________
छन्दोदर्शनम
93
प्रकाशयति प्रकटयति प्रति बोधयतीति यावत्, तस्मात् सा वागेव तस्य ब्रह्मात्मनः इन्द्रस्य इन्द्रात्मनः परमपुरुषस्य विदा संविदा ज्ञानशक्त्या प्रधाना पूर्वा सर्वेभ्यः प्राचीनतमा प्रतिमेति ॥
COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! you in your original home-region, the high sky, create the primary sound without interruption by the power of lightning of Indra. That lightning is the divine lute. Brahma plays well upon it but he does it in an inaudible way. By that inaudible sound, Brahma's existence is indicated and manifested. You are indeed the full image of Brahma, and on account of your power of knowledge, you are the soul of the Great Person (Parama Purusha ) who is the soul of Indra, the soul of Brahma.
पञ्चमी ऋक् । सरस्वति त्वमी प्रति मन्त्रयसे । ब्रह्म हृदाऽन्वमृत पुरुष सत्यम् ॥ बोधयसि प्रति वाचा प्रशानं स्वं
वाग् विदा प्रतिमा पुरुषस्य पूर्वी ॥ ५ ॥ पदपाठ :- सरस्वति । त्वम् । ईम् इति । प्रति । मन्त्रयसे ।
ब्रह्म । हृदा । अनु । अमृतम् । पुरुषम् । सत्यम् ।। बोधसि । प्रति । वाचा । प्रऽज्ञानम् । स्वम् ।
वाक् । विदा । प्रतिऽमा । पुरुषस्य। पूर्वी ॥ Oh Sarasvati! you repeat the mantra IM most heartily, which is Brahma the immortal, all-pervading, eternal Truth. You teach your deep knowledge through words. You are indeed Vak, the primal image of the primeval Purusha.
अन्वयभाष्यम् । हे सरस्वति! त्वं तत् परं ब्रह्म 'ई' इति मन्त्रयसे, तथा प्रति प्रत्युत तत्सम्मन्त्रणेन छन्दसा मन्त्रवत् आचरसि,-प्रजपसि इति भावः, तत् ब्रह्म, अक्षरं अनु अनुसृत्य अमृत अनन्तं सत्यं पुरुषं बोधयसि परेभ्य: ज्ञापयसि, तथैव सूक्ष्मया तया परया वाचा स्वं निज स्वानुभावसिद्ध प्रज्ञानं प्रति बोधयसि सर्वेभ्यः, तदेवेदं वाचः स्वतः सिद्धं मरमं सामर्थ्य,