________________
200
छन्दोदर्शनम् ____ अत्र "सज्ञामूर्तिक्लूप्तिस्तु त्रिवृत्कुर्वत उपदेशात् " इति (ब्र. सू. २.-४-२०) ब्रह्ममीमांसायां निर्णीतं त्रिवृत्करणतत्व अनुसन्धेयम् । तथा च तदेव छान्दोग्योपनिषदि अनुश्रयते "सदेव सोम्येदमग्र आसीत् तत् तेजोऽसृजत, तदपोऽसृजत ता अन्नमसृजन्त सेयं देवतैक्षत हन्ताहमिमास्तिस्त्रो देवता अन्नेन: जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति तासां त्रिवृतं त्रिवृतमेकैकामकरोत्" ( छां. उ. ६-३-१-४) इति च ||
COMMENTARY-SUMMARY TRANSLATION Brahmaṇaspati being the Lord of Vāk, created all the elements out of His breath in the form of metrical compositions. He breathed out the elements as it were. He created light by means of brilliance, the waters full of juice, and this earth full of food. It is indicated that this was in the beginning of creation. These three elements tripled themselves into millions of things. He invested them with a soul full of energy. He is Himself always full independently of anything else. Cf. “All is full of Purusha" (Na. Up. 10-4). That supreme Purusha I attain by identity. Cf. “But the creation of name and form are by Him the author of tripartite creation as is taught.” (B. S. II-4-20). This tripartite creation which is referred to in Chan. Up. (VI-3) also is to be read in this context.
चतुर्थी ऋक् । य इदं विश्व त्रिवृतं व्याहरद् भूर्भुवः स्वस्त्रिवृता वाचा ब्रह्मणा ॥ तत् पृथिवीमन्तरिक्षं दिवं चानु
समेन तं पुरुषं प्रपद्ये रसैन ॥ ४ ॥ पदपाठ :- यः । इदम् । विश्वम् । त्रिऽवृतम् । विऽआहरन् ।
भूः । भुवः । स्व १ रिति स्वः । त्रिऽवृता । वाचा । ब्रह्मणा ॥ तत् । पृथिवीम् । अन्तरिक्षम् । दिवम् । च । अनु । समेन । तम् । पुरुषम् । प्र । पद्ये । रसैन ।
He breathed out this tripartite universe with the help of Vāk, in the form of mantras by repeating it thrice as Bhuh, Bhuvah and Svah, Prthvi ( earth), Antariksha (mid-air) and Dyau (sky). By following these Vyahrtis, I attain the Purusha by identity in full harmony.