________________
छन्दोदर्शनम
25
215
अथ चतुर्थः ऐन्द्रः अनुवाकः। अनुवाकः ४ । सूक्तम् १ । ऋचः १-८ | इन्द्रः।
प्रथमं इन्द्रसूक्तम् । यो देवानां प्रथमः अष्टौ, देवरातो वैश्वामित्रः, इन्द्रः, त्रिष्टुप् | Now this the Fourth Section ( Anuvaka ) concerns Indra
Section IV : Hymn 1: Riks 1-8- INDRA. The first Hymn beginning with 'Yo devānām prathamah' contains eight Rks. Daivarāta Vaišvamitra is the Rshi Indra is the god and Trishtup is the metre.
अथ प्रथमा ऋक् । यो देवानां प्रथमः पवित्रः सन् विश्वा भूतानि प्रणयत्यज॑नम् ॥ अन्तरिक्षे यः पवते बलीयान्
इन्द्रो विश्वषां पतिः स मध्यमः ॥ १ ॥ पदपाठ :- यः । देवानाम् । प्रथमः । पवित्रः । सन् ।
विश्वा । भूतानि । प्रऽनयति । अज॑स्रम् ॥ अन्तरिक्षे । यः। पवते । बलीयान् । इन्द्रः। विश्वेषाम् । पतिः । सः । मध्यमः ॥
He (Indra) is indeed the first among gods. He protects all with his Thunderbolt ( Pavi). He leads all beings all the time without any break. He blows with strength in the form of wind in the middle region between the sky and the earth. He is Indra of the middle world, the overlord of all that is created.
अन्वयभाष्यम् । यः- असौ दिव्यः प्रसिद्धः लोके वेदे च, सामान्येन वैशिष्ट्येन च अस्माकं श्रेष्ठः यः कश्चिदस्तीति विदितः, देवानां सर्वेषां दैवतानां दिव्यसत्त्वानां केवलं चेतनात्मनां प्रथमः अनादिसिद्धः आदिमः पवित्रः पविना त्रायमाणः विद्युद्रपः सन् प्रथितः सर्वत्राणदः इति, तथा विश्वा विश्वानि भूतानि प्राणिजातानि अजस्रं निरन्तरं प्रणयति, विद्युच्छक्त्या प्रचेतयति, यश्च पुनः अन्तरिक्ष द्यावापृथिव्योः मध्ये सन्धिस्थाने मध्यमे भुवने पवते प्रवाति वायुसत्त्वेन