________________
छन्दोदर्शनम
COMMENTARY-SUMMARY TRANSLATION
He, known as the ātmā, and known to all by experience, is unborn, has no birth or beginning. He knows no changes. Likewise, he is undying and has no death or other variations. He is pure enduring existence. Though only One, He shines as a Cosmic Being filling the whole and varied universe. He is Swarat, self-luminous; Samrat, shining as overlord; and Virat, shining as a Cosmic Entity. He is all-pervading and all-ruling. He is Indra, full of supreme wealth, and supreme as the soul of all. Him I seek for the welfare of all as a devotee.
द्वितीया ऋक् ।
यस्त॑प॒स्यञ्ज्योति॑षा॒ ब्रह्म वाचेम॒क्षु॒रं मन्त्र॑म॒मनु॒ स्वर॑ति ॥
तस्येदं नाम गुह्यं जप॒स्तप॑सा॒ सेन्द्र॑मे॒व तं वृ॑णे॒ शङ् ग॑मध्यै ॥ २ ॥
पदपाठ :- यः । तपस्यन् । ज्योति॑षा । ब्रह्मं । वाच॑म् । अ॒क्षर॑म् । मन्त्र॑म् । ईम् इति॑ । अनु॑ । स्वरंति ॥
तस्य॑ । इ॒दम् । नाम॑ । गुह्य॑म् । जप॑न् । तप॑सा ।
1
225
सः। इन्द्र॑म् । ए॒व । तम् । वृ॒णे । शम् । गम॑ध्यै ।।
1
He is practising penance, tapas, with the help of his light. He utters the syllable "İM" which is a Mantra signifying the imperishable Brahma. That is the secret name. With tapas I repeat it. I seek Indra only, to get all the good fortune.
अन्वयभाष्यम् ।
यः पुरुषः स्वयं देवतात्मैव सन्नपि तपस्यन् स्वरूपे निर्विषये लीनः सन् ज्योतिषा स्वेन चैतन्ये वैद्युतेन तेजसा ब्रह्म प्रत्यक्षब्रह्मरूपां वाचं परात्मिकां अक्षरं परावागात्मकं स्वबीजाक्षररूपं मन्त्रं मन्त्रात्मकं गुप्तं “ईं” ईमित्येतत् अनुकरणात्मकं अनुसृत्य स्वरति अखण्डस्वररूपतः स्फुरति, तस्य तदिदं ई इति गुह्यं नामैव तपसा निर्विषयेण विमर्शन गुह्यं जपन् गुप्तरूपेण अजपात्मकजपत: मौनरूपेण तदेव अक्षरं अनुस्वरन् तथा स्वयमेव अनुस्वरन्तं तं तमिममन्तरात्मस्वरूपं इन्द्रं सर्वधीन्द्रियाध्यक्षं सः अयमहं शं गमध्ये आत्मशान्ति शक्तिं च अधिगन्तुं वृणे प्राप्नोमि शरणं व्रजामीति अत्र सः इन्द्रं सेन्द्रं इति
CD-29