________________
226
छन्दोदर्शनम् संहितायां समस्तं पदम्, पादादौ तथाऽनुश्रवणात् ॥ " सेमामविढि प्रभृति य ईशिषे०" (ऋ. मं. २-२४-१) इति अत्र " सः । इमां | " इति पदपाठः प्रसिद्धः, वेदाङ्ग व्याकर. णेऽपि तथाविधः प्रयोगो दृश्यते, -- “ सैष दाशरथी रामः" इति तदाहरणं प्रसिद्धतरमेव, तत्र प्रमाणभूतं सूत्रं च प्रसिद्धम् |
COMMENTARY-SUMMARY TRANSLATION He is the Purusha, the God, who exists wholly detached and aloof from visible objects. With the help of his own power manifesting itself as the light of lightning, he utters the word which signifies the visible Brahma; it is his own seed-letter in the form of the mantra “İM”. He utters, that means he vibrates the swara (sound). This " IM" is his own secret name. I secretly meditate upon it, i. e., by repeating the seed-letter of the mantra in silence. I seek him who is repeating it. He is Indra, the inner soul, presiding over all the senses and the intellect. To get the peace of the soul and power, I seek Him.
तृतीया ऋक् । यई वाचमनु स्वर स्तपसा विश्वा ब्रह्माणि स्वरत्यन्वर्जनम् ॥ तस्मेमा ब्रह्माण्यनु तपस्यन्
सेन्द्रमेव तं वृणे शङ् गमध्यै ॥ ३ ॥ पदपाठ :- यः । ई इति । वाचम् । अनु । स्वरन् । तपसा ।
विश्वा । ब्रह्माणि । स्वरति । अनु । अजस्रम् ॥ तस्य । इमा । ब्रह्माणि । अनु । तपस्यन् ।
सः। इन्द्रम् । एव । तम् । वृणे । शम् । गमध्यै ॥ Uttering the word " IM" he performs tapas%3; he repeats thereby all mantras without break because this mantra contains all others. I perform the same kind of penance; I seek Indra to get good fortune.
अन्वयमाष्यम्। यः इन्द्रः ई इत्यनुकरणात्मिकां निजां परां वाचं अनुस्वरन् तपसा तेन अन्तः स्वग्णरूपेण विश्वा विश्वानि ब्रह्माणि मन्त्रजातानि अजस्रं अखण्डधारया अनुस्वरति उच्चरति, तस्य इमा इमानि आर्षदर्शनतः समुदितानि ब्रह्माणि छन्द:सहितानि मन्त्रजातानि अनुसृत्य