________________
202
छन्दोदर्शनम
अत्र एतैयॊतिमूर्तिभिः प्रतीकरूपैः अग्नि-विद्युदादित्यैः तन्मूलभूतः परमः पुरुष एव प्राप्यते इति च ऋषेरन्तर्हितो भावः ॥
COMMENTARY-SUMMARY TRANSLATION
He, with the help of Vak as mantra and His brilliance, created light which is well-known to be three-fold. He created this Agni of the earth, that invisible Indra whose form is lightning and this celestial Sürya. Him, the great Purusha, I attain by identity and in full harmony.
Note here that what the Rshi intends to convey is that through these light-symbols, the Supreme Purusha can be attained.
षष्ठी ऋक् । योऽन्तर्ब्रह्मणेह दिव्यां ज्योतिष्मती त्रिवृतां तामभद् वाचै संविदा ॥ आग्नेय्या सहेन्ाण्या सावित्र्या वाचा
समेन तं पुरुषं प्रपद्ये रसैन ॥ ६ ॥ पदपाठ :- यः । अन्तरिति। ब्रह्मणा । इह । दिव्याम् । ज्योतिष्मतीम् ।
त्रिऽवृताम् । ताम् । अर्भरत् । वाचम् । सम्ऽविदा ।।
आग्नेय्या । सह । इद्राण्या । सावित्र्या । वाचा ।
समेन । तम् । पुरुषम् । प्र । पद्ये । रसैन । By His own power of consciousness, he held within Himself Vak, who is godly, brilliant and three-fold. I attain the Purusha through Vak in her three aspects, Agneyi, Indarni and Savitri, by identity and in full harmony.
अन्वयभाष्यम् । यः पुरुषः ज्योतिष्मती ज्योतिरात्मिकां दिव्यां व्योमवद् व्यापिकां प्रकाशिकां च सदर्थावबोधिकां तां परां वाचं ब्रह्मणा ब्रह्मसत्त्वेन त्रितयी त्रिवलीभूतां त्रयीमयीं छन्दस्वती वेदरूपां विदां ज्ञानानां ज्ञानिनां च तद्ब्रह्मात्मानुभावसिद्धानां मूलभूतां समभरत् अन्तः आत्मनि सन्दधारेति भावः॥ तथा आग्नेय्या भौमाग्निसम्बन्धिन्या अग्नाय्या इन्द्राण्या वैद्युताग्निसम्बधिन्या मध्यमया, सावित्र्या सवितृसम्बन्धिन्या दिव्यया वाचा तं परमं पुरुषं समेन रसेन प्रपद्ये समभावेन ॥ एतासां वाचां तद्देवतानां च साम्येन योगेन, तथा तस्याः परायाः वाग्देवतायाः सम्प्रसादेनैव तत्परमपुरुषाधिगमो भवितुमर्हतीति गम्यते इति ||