________________
छन्दोदर्शनम्
१०-११) ऋङ्मन्त्रवर्णयोरपि तथैवोपवर्णनात् सङ्गच्छते वागेव सर्वयज्ञसन्धारिणो इति || अतः स्वं निजं यज्ञपतिं तं परमं पुरुषं रसेन स्वेन वाग्रसेन संविदानन्दादिरसेन च यजसे अर्हसि तथा समन्वेषि, तस्मात् सा परा वागेव परमपुरुषेण तेन ब्रह्मणा सर्वान्तरात्मना च मिथुनीभूता सती विश्वस्य जगतः अस्य दर्शयत् प्रकाशकं परं ज्योतिः, तत्परञ्ज्योति:स्वरूपैव सा परा वागिति सिध्यति, तथा वागात्मनोः सत्त्वपूर्णं तत् परं मिथुनत्त्व सिध्दं तत्त्वमिति ॥
130
॥ इति द्वितीयेऽनुवाके नवमं सरस्वती सूक्तम् समाप्तम् ॥
COMMENTARY-SUMMARY TRANSLATION
Sarasvati is the Goddess of Speech. She is all bliss. She is herself the sacrifice. Sacrifice yields fruit on account of Sarasvati. You (Sarasvati ) are the instrument of sacrifice. So you are the protectress of sacrifice. You help the supreme Purusha in every way, in performing Yajña (sacrifice). "Sarasvati performed Yajña" etc. (Rg. I-3, 10-11). You perform the sacrifice and maintain all sacrifices. And you maintain the universe by sacrifice. You worship your Lord, the master of sacrifice, with your essence or bliss, that is ānanda, and you are one with the Supreme Spirit. So, you are Supreme Vāk which illumines all this universe, the light par excellence.
Thus ends the Ninth hymn in the Second Section.
अथ द्वितीयेऽनुवाके दशमं सरस्वतीसूक्तम् ।
अनुवाकः २ | सूक्तम् १० | ऋचः १-८ ।
सरस्वति त्वं वैश्वानरेण अष्टौ दैवरातो वैश्वामित्रः, सरस्वती, जगती ।
Now the Sarasvati Sukta, tenth in Second Anuvaka Section II, Hymn 10, Riks 1-8 - SARASVATÍ
This hymn beginning with "Sarasvati tvam Vaiśvānarena" contains eight Ṛks. Daivarăta Vaiśvamitra is the Rshi, Sarasvati is the goddess and the metre is Jagati.
अथ प्रथमा ऋक् । सरस्वति त्वं वैश्वानरेण तेज॑साssयेनात्मानं समि॑िता चेतसोऽन्तः ||
अग्नी स्वरसि ज्योतिष्मती चित्ती
वाग् वि॒दमि॑थु॒नं ह॑दा॒ऽऽत्मनो॒ऽधि पूय॑म् ॥ १ ॥