________________
छन्दोदर्शनम्
145
स्वीकृतं सर्वं वस्तु विषयादिजातं अनुवक्षि वाङ्मुखेनैव अनुवदसि, तस्मात् सा वागेव तासां धियां संविदां च मिथुनं पूयं प्राचीनं प्रत्यक्तनं च स्वतःसिद्धमेव परं तद् युगलं भवति, तदपि विदा ज्ञानशक्तियोगादेव वाचः, एतेन सर्वेषामपि धीन्द्रियाणां वाचा सह मिथुनत्वंगम्यते ॥ अस्मिन् अर्थे ऋमन्त्रवर्णः एव प्रत्यक्षं प्रमाणम् , “महो अर्णः सरस्वती प्रचेतयति केतुना । धियो विश्वा विराजति ” इति (ऋ. मं. १-३-१२), “शं सरस्वती सह धीभिरस्तु” इति च (ऋ. म. ७-३६-११)॥
COMMENTARY-SUMMARY TRANSLATION Oh Venerable one, you are Sarasvati. You are full of the essence of supreme knowledge. You inspire all the souls. With the help of an active mind, and of god Savità in the form of celestial light, you activise all the organs of knowledge. Vák is one with all the projections of intellect. Further, whatever is known to the intellect, whether it is concrete or abstract, you are able to express in words. Certainly, Vák is united with intellect and knowledge. The union is ancient and self-evident. In this respect, attention is invited to Rg. 1-3-12, which says, “Sarasvati is like a big ocean. She inspires and impregnates all intellects with knowledge, and shines.” This is verifiable at every stage.
सप्तमी ऋक् । सरस्वती त्वं विश्वकर्मा कर्मभिः सह प्राणैः पर्येषि करणैर्विश्वः ॥ कृत वार्नु वक्षि सर्व चेतसा
वाग विदा मिथुनं प्राणस्याधि पूर्व्यम् ॥ ७ ॥ पदपाठ :- सरस्वती । त्वम् । विश्वकर्मा । कर्मऽभिः।।
सह । प्राणैः । परिऽएर्षि । करणैः। विश्वः ॥ कृतम् । एव । अनु । वक्षि । सर्वम् । चेतसा ।
वाक् । विदा । मिथुनम् । प्राणस्य॑ । अधि । पूर्व्यम् ॥ Oh Sarasvati ! on account of your works, you are the performer of all works in the universe. You pervade the whole universe with the help of the vital airs (pranas) and instruments of action (organs of action, the Karmendriyas ). With the help of the mind you express in words whatever is done. Våk on account of the power of intelligence is one with the power of action from the beginning. CD-19