________________
176
छन्दोदर्शनम्
अन्वयभाष्यम् । हे ब्रह्मणस्पते! त्वं परमे व्योमन् व्योमनि निजे परमे पदे तत: व्याप्तः सन् अमात्रः मात्रया मानेन मर्यादया च रहितः, अपात् अंश-पाद-नाम-रुपादिगुणविशेषैः अतीतः सन् पुरुषः परम: त्वं वाचा परया शक्त्या निजया सह प्रतितिष्टसि, अतः त्वं चितः चेतनाशक्तेरपि पर: सन् सत्तामात्रेण सिद्धः न प्रतिपद्यसे नैव प्राप्यसे, "ब्रह्मणस्पतिः” नाममात्रेण निर्दिष्टः तथा वाचा उपदिष्टोऽपि तथा श्रुतोऽपि श्रुतिमुखेन स्वरूपतो वस्तुतो भावेन बुध्या च स: नावगम्यते इति भावः; तस्मात् सा वागपि त्वत्समाना सती तस्य पुरुषस्य तव हृदयेन समन्विता सा आत्मा शरीरं अन्तरङ्गात्मिका त्वत्स्वरूपसत्त्वैव भवतीति ॥
COMMENTARY-SUMMARY TRANSLATION Oh Brahmaṇaspati ! you are in your highest abode, the mighty space. You are immeasurable and without any parts. You cannot be known. You remain as such in spite of your company with Vāk, who is your own power. So you are beyond even the power of consciousness. You are unattainable. Though referred to by the word Brahmaraspati, you cannot be known as you actually are. Vak, however is your equal. She is your body and soul.
सप्तमी ऋक् । सरस्वति त्वं पुरुषे स्वे परमे साम्ना स्वेन रसेनाहिताऽऽत्मनि ॥ अमात्रा वागपदी साऽनभिधाऽसि
पुरुषः सन् स समानो वाच आत्मा ॥ ७ ॥ पदपाठ :- सरस्वति । त्वम् । पुरुषे । स्थे । परमे।
साम्ना । स्वेन। रसैन । आऽहिता । आत्मनि ॥ अमात्रा । असौ । अपी । सा । अनभिधा । आस । पुरुषः । सन् । सः । समानः । वाचः । आत्मा ।।
Oh Sarasvati ! being equal to Him in essence, you, like a wife, are united in joy and harmony with your own Purusha, the Ātman Supreme. You too are immeasurable, indivisible and nameless. Purusha, the unmanifest, is. equal to Vak, the manifest, and is her soul.