________________
103
छन्दोदर्शनम् तत् परमं प्रति बोधयसि च्छन्दसा
वाग विदा वर ब्रह्म संविदो योनिः ॥ ७ ॥ पदपाठ :- सरस्वति । त्वम् । अक्षरम् । ब्रह्म । सत्यं ।
न । एव । क्षरसि । ब्रह्मणा । चिता । परी ॥ तत् । परमम् । प्रति । बोधयसि । छन्दसा। वाक् । विदा । वरम् । ब्रह्म । सम्ऽविदः । योनिः ॥
Oh Sarasvati ! you are Brahma, the indestructible and the true one in all respects. You are one with Brahma and you never move away from Him. You express the great truth of Brahma by metrical composition. Oh Vák, you by your knowledge are Brahma and the source of all knowledge.
अन्वयभाष्यम् । हे सरस्वति ! त्वं अक्षरं वाच्यवाचकोभयसत्त्वपूर्ण परं अक्षरात्मकं सत्यात्मकं च ब्रह्म, नाम्ना रूपेण गुणेन धर्मेण कर्मणा च सरस्वत्याः अक्षरत्वं अनेन द्योत्यते, ब्रह्मणा चिदात्मना समन्विता सती त्वं नैव क्षरसि न विपरिणमसे स्वरूपेण, त्वं तत् स्वं आत्मीयं परमं ब्रह्मवस्तु प्रति प्रपादयसि वाचकत्वसामर्थ्यात्, याथार्थेन तत् समर्थयसीति भावः ॥ तस्मात् हे वाक् ! सा त्वं विदा वरणीय प्रत्यक्ष ब्रह्मैव स्वयं सती सर्वेषां ज्ञानानां प्रसवित्री कारणीभूता माता भवसीति ॥ अस्मिन्नर्थे उदाहृतं प्रमाणं इतः पूर्वमेव || “गौरीभिमाय सलिलानि तक्षती" " सहस्राक्षर। परमे व्योमन्" इति " तस्याः समुद्रा अधि विक्षरन्ति ततः क्षरत्यक्षरम् " इति च (ऋ. मं. १-१६४-४१-४२)
COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati! on account of the intimate connection between both the expressible and the expression, you are Brahma itself, which is the indestructible truth. It is indicated that Sarasvati is Aksharà (that which never deteriorates ) in name, form, quality and function. You are always with Brahma, the very essence of intelligence and you are never separate from Him. You express Him by the imfinite capacity to express which you possess. Therefore, you are indeed Vak, the manifest Brahma and you are the cause of all knowledge. The corroborative evidence is already quoted earlier (“Gaurirmimaya etc." Rg. I-164, 41 & 42).