________________
छन्दोदर्शनम पदपाठः--- अग्निः । अयं । भूतेषु । उत्ऽईतः । ज्योतिषा ।
भूतं । यः । अनु । ज्वलति । स्वं । प्रति ऽ मानम् ॥ यः । भूतं । अभि । एति । पचन् । उत । दहन् ।
सः । इत् । आग्निः । भूतः । आत्मा । ज्योतिष्मान् । परि ।। This Agni is found in all and in every element as light. He shines in every element, in accordance with its form. He pervades every element, maturing and burning it. He is verily Agni-the Bhutătmă-full of light and above all.
अन्वयभाष्यम्। सोऽयमग्निः सर्वेषु भूतेषु एतेषु अचेतनेषु आकाशादिषु स्वेन ज्योतिषा अभ्युदितः, यः तेजः परमाणुरूपेण स्वं निजं प्रतिमानं प्रतिमास्वरूपमिदं भूतं पृथिव्यादिरूपं भौतिकं सर्व वस्तुजातं अनुसृत्य प्रज्वलति प्रत्यक्ष प्रकाशते, यश्च अयं अग्निः भूतं भूतजातं पचन् पाककर्मणा सूक्ष्मरूपेण सँस्कुर्वन् , अपि च दहन् दहनकर्मणा स्थूलेन च स्वरूपेण अभ्येति सर्वतः व्याप्नोति सूक्ष्मेण रूपेण च, सोऽग्निरेव ज्योतिर्मयः भूतात्मेति परि सर्वतश्च उपरि श्रेष्ठत्वेन वरीवति शेषः, तदेवाग्नेः दिव्यं स्वरूपमिति ॥
COMMENTARY-SUMMARY TRANSLATION The light which exists in all the inactive elements like Akāśa etc. is Agni. In his elemental form like a subtle atom, he glows in everything concrete like the earth etc., when he becomes visible. Further, he pervades all living beings, maturing them with his invisible existence, and burning them by his visible form. He is certainly Agni, full of light and he is Bhutătmă. Being supreme, he is above all and transcendant.
षष्ठी ऋक् । अग्निरयं यो हविर्भुग देवतानां वेदिषद् यो हविर्देवेभ्यो नयति ॥ विश्वं यस्मिन् हूयते हविब्रह्मणा
स इग्निर्दिव्य आत्मा प्रातिश्रुत्कः ॥ ६ ॥ पदपाठ :- अग्निः । अयं । यः । हविःऽभुक् । देवानां ।
वेदिऽसत् । यः । हविः । देवेभ्यः । नयति ॥