________________
छन्दोदर्शनम
45
अन्वयभाष्यम्। यः अस्मिन् जगति बहिर्धा बाह्ये अन्तरिक्षे चरन् पवमानः वायुः, यश्च विद्यता ऐन्द्र-वैद्यत-तेजःशक्त्या विश्व क्रतुं सर्वं कार्य क्रियासत्त्वं निवहति सञ्चालयति, यश्च पुनः अन्तर्धा आन्तर्ये शरीरे सर्वेषां प्राणभृतां ज्येष्ठः प्राणः, स: मध्यमलोकं अधिष्ठितः वायुः सहसा बलेन इन्द्रवान् इन्द्रसहितो भवतीति ।।
COMMENTARY-SUMMARY TRANSLATION In this world, the externally moving air is Vayu. He does everything with the aid of the lightning of Indra. Again, he is the Chief Prāņa of all those endowed with Pråna. He is located in the mid-air with strengh and he is in company with Indra.
चतुर्थी ऋक् । यो बहिर्धा वहन् त्स्वरत्यन्तरिक्ष ध्वनयन् परां व्योमनि प्रति वाचम् ॥ योऽन्तर्धाऽनु विदं वदतीह वाचा वायुः सहसेन्द्रवान् त्स मध्यमः ॥ ४ ॥ यः। बहिःऽधा । वहन् । स्वरति । अन्तरिक्षे। ध्वनयन् । परौ। विऽओमनि । प्रति । वाचम् ।। यः । अन्तःऽधा । विदै । वदति । इह । वाचा । वायुः । सहसा । इन्द्रऽवान् । सः । मध्यमः ।।
पदपाठः- यः
He makes a mighty sound while moving externally in the mid-air. In the sky, there is echo of the sound excellent. He expresses the inner knowledge in words. He is Vayu in the company of Indra. He dwells in mid-air.
अन्वयभाष्यम्। यः बहिर्धा बहिर्भूते बाह्ये अन्तरिक्षे वहन् पवमानः सन् स्वरति शब्दायते योऽयं स्वरः अनुश्रूयते सर्वैः, यश्च वियति आकाशे परां अखण्डां सूक्ष्मां वाचं ध्वनयन् प्रतिध्वनिरूपेण नदयन् प्रतितिष्ठति | यः अन्तर्धा सर्वेषां अन्त:शरीरेऽपि पुनः मूर्धनि अनाहतनादरूपेण ध्वनयन्, तथा ततश्च तत्प्रतिध्वनिरूपेण मूलाधारात् तां परां वाचं प्रेरयन्, तयैव वाचा स्वीयां अन्तरात्मन: संविदं अनुवदति प्राणमुखेन इन्द्रेण अग्निना च, सः मध्यम: