________________
छन्दोदर्शनम्
71
Oh Sarasvati ! you are one with your Lord in your own heart on account of your love which is equal to that of your Lord. Vak is as full of the faculties of knowledge, will-power and light as the Purusha (the Supreme Person ) Himself.
अन्वयभाष्यम् । हे सरस्वति! त्वं स्वे पुरुषे निजे पत्यौ स्वे आत्मनि अन्तर्यामिणि समेन स्वेन रसेन तत्समानेन स्वरसेन प्रेम्णा तत्सामरस्येन उपसंहिता तादात्म्येन सम्मिलिता असि, अत: संविदा सम्यग् ज्ञानेन क्रतुना कर्मणा क्रियासत्त्वेन ज्योतिषा तेजःस्वरूपेण चित्तिभिः चेतनाशक्तिभिश्च स: परमः पुरुषः यावान् यावत्परिमाणतः पूर्णः व्यापकः स्वतःसिद्धोऽस्ति, तस्य पराशक्तिरूपा त्वं वागपि स्वयं तावती पूर्णेव भवसि, तेन पुरुषात्मना तादात्म्ययोगादिति ॥
COMMENTARY_SUMMARY TRANSLATION
Oh Sarasvati ! you are united with your Lord, the inner Self, on account of your love and sense of harmony equal in every respect to that of your Lord. Further, by sound intelligence, will-power and light of knowledge, you are as extraordinarily perfect as the excellent Purusha, who is all-pervasive and independent. You are, therefore, His Para-Sakti, supreme power.
द्वितीया ऋक् । सरस्वति त्वं ब्रह्मणि स्वे पुरुषे चित्तिः सुभद्रा सा विश्ववित् सुसन्दृक् ॥ सत्येन प्रचेतनैनोत सत्त्वेन
तावती वाक् प्रपूर्णा यावान् पुरुषः ॥ २ ॥ पदपाठ :- सरस्वति । त्वम् । ब्रह्माण । स्खे । पुरुषे । चित्तिः ।
सुऽभद्रा । सा । विश्वऽवित् । सुऽसन्दृक् ॥ सत्येन । प्रऽचेतनेन । उत । सत्त्वेन । तावती । वाक् । प्रऽपूर्णा । यावान् । पुरुषः ॥
Oh Sarasvati ! being united with your Lord Brahma, by your knowledge and activity, you are full of the power to do good. You are omniscient and can see everything. Oh Vák, you are as true and as full of energy and power as the Lord Himself.
ood amare omnsign and