________________
छन्दोदर्शनम्
अत्र “वागष्टमी ब्रह्मणा संविदाना" "वाग्घि अष्टमी ब्रह्मणा संवित्ते" इति च (बृ. उ. २-२-३) औपनिषदो मन्त्रवर्णः तद्ब्राह्मणानुवचनं च प्रमाणोदाहरणम्, तथा “गौरीमिमाय सलिलानि तक्षती० | सहस्राक्षरा परमे व्योमन् ।" इति "तस्याः समुद्रा अधि विक्षरन्ति तेन जीवन्ति प्रदिशश्चतस्रः ॥ तत: क्षरत्यक्षरं तद् विश्वमुप जीवति" इति च (ऋ. मं. १-१६४४१-४२) प्रसिद्धं ऋङ्मन्त्रद्वयं प्रधान प्रमाणपदं निर्वहति इति ॥
COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! though you are in the form of words, being united with Brahma, you are animated by Him. By your Tapas (concentration) you understand or know Brahma. You are Satya, true and eternal. You are imperishable. You are full of virtues of Satya etc. You are the measure of Brahma. Likewise, you are the origin and proof of this universe. In the Upanishads, it is said that “Vāk is the eighth Gouri (Madhyamikā Vāk) who creates all the worlds, all essences, measures them within herself; this
means she bore the worlds in the form of expression" ( Br. Up. II-2-3). "From her all the oceans ( all the worlds of all essences ) flow and through her all the directions and all living beings draw their living. The Brahma, the imperishable condescends to assume multifarious forms and the whole universe lives depending on the Vak" ( Rg. I-164-41-42 ).
द्वितीया ऋक् । सरस्वति त्वं प्रतिमात्रा ब्रह्मणो वाचा विश्वमन्तर्धसे ब्रह्म बीज॑म् ॥ प्रसूषे ब्रह्मणा विश्व प्रचोदिता
वाग विदा माता विश्वस्य ब्रह्मणो योनिः ॥ २ ॥ पदपाठ :- सरस्वति । त्वम् । प्रतिमात्रा । ब्रह्मणः ।
वाचा । विश्वम् । अन्तरिति । धत्से । ब्रह्म। बीज॑म् ।। प्रऽसूषे । ब्रह्मणा । विश्वम् । प्रऽचोदिता ।
वाक् । विदा ! माता । विश्वस्य । ब्रह्मणः । योनिः ॥ Oh Sarasvati ! you are equal to Brahma. As Word, you contain within you the universe. You contain the seed of Brahma also. Inspired by Him, you give birth to the universe. You are Vak, the mother of the universe and you are the proof of Brahma.