________________
88
छन्दोदर्शनम्
COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! you are the supporter and protector of this univere and it carries on by your power. Further, this universe, in its seed-form, which is name and form, is bearer of Prana-animation. This universe came into being by Word only. At its dissolution, it is gathered back into its own name, which is again the Word. Therefore, you are indeed the measure of Brahma and the mother of this universe.
एकादशी ऋक् । सरस्वति त्वं माता देवता परी संविदा कामेन कर्मणा प्रपूर्णा ॥ विश्वविद मां कुरु स्वं विश्वशक्ति
वाक् परमा ज्योतिर्विश्वस्य दर्शयत् ॥ ११ ॥ पदपाठ :- सरस्वति । त्वम् । माता । देवता । परा।
समऽविदा । कामैन । कर्मणा । प्रऽपूर्णा ॥ विश्वऽविदम् । माम् । कुरु । स्वम् । विश्वशक्तिम् । वाक् । परमा । ज्योति । विश्वस्य । दर्शयत् ॥
Oh Sarasvati ! you are the Mother, the Goddess Supreme. You are full of knowledge ( Jñåna ), will to desire ( Kama ) and action ( Karma). Make
me all-knowing and all-powerful like you. You are Vak, the light par excellence which illumines the universe.
अन्वयभाष्यम् । हे सरस्वति ! त्वं माता, अत एव परा देवतात्मा असि, तस्मात् संविदा ज्ञानशक्त्या कामेन इच्छाशक्तया कर्मणा क्रियाशक्त्या च त्वं पूर्णा असि, अत एवं त्वां प्रति याचे - मां त्वत्सुतं विश्वविदं सर्वशं सर्वतत्त्ववेत्तार तथा विश्वशक्तिं सर्वक्रियाकर्तृत्वशक्तियुक्तं कुरु सम्भावय, यतः सा त्वं परा वागेव विश्वस्य अस्य जगतः दर्शयत् प्रकाशकं ज्योतिः, तत्परञ्ज्योतिःस्वरूपा त्वं वाङ् मोता इति ॥
॥ इति द्वितीयेऽनुवाके चतुर्थं सरस्वतीसूक्तम् समाप्तम् ॥