________________
छन्दोदर्शनम् पदपाठ :- सरस्वति । त्वम् । पुरुषे । स्वे । परमे ।
समेन । स्वेन । रसैन । आऽहिता । आत्मनि ॥ अपदी । सा । अनभिऽधा । प्रति । राजसै ।
वाक् । परमा । ज्योतिः। विश्वस्य । दर्शयत् ।। Oh Sarasvati ! you are united with the Supreme Person and reside in him in love and in full harmony. Väk is without any name, form or attribute but shines like Him without a name. Vāk is the most brilliant of lights. She illumines the whole world.
अन्वयभाष्यम् । हे सरस्वति! त्वं स्वे निजे परमे पुरुषे परमात्मनि स्वेन समेन रसेन सामरस्येन योगेन आहिता संसृष्टा असि, अतः सा त्वं अपदी गुणादिपदेन चिन्हेन रहिता, अनभिधा नामरहिता सती प्रति राजसे प्रत्यगात्मनि परमे ब्रह्मणि लीयसे, तस्मात् सा त्वं परा वाक् परमा देवतात्मैव सती विश्वस्यैवास्य जगतः दर्शयत् प्रकाशकं ज्योतिः, तत्परज्योतिःस्वरूपैव परा वाक् इति सर्वात्मना सङ्गच्छते इति ॥
।। इति द्वितीयेऽनुवाके तृतीयं सरस्वतीसूक्तं समाप्तम् ॥
COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! you dwell in the Parama Purusha, on essence being the same and on account of your love. You are without any form or attribute. You are nameless too. You are merged and are one with the inner Ātman, Brahma, the great. You are the invisible Vak, par excellence. Being Atman, you illumine the whole universe. You are the most powerful light. You are Vāk, the invisible.
Thus ends the Third hymn in the Second Section.