________________
छन्दोदर्शनम्
पदपाठ :
COMMENTARY-SUMMARY TRANSLATION
Oh Sarasvati! you are the manifest Brahma, as you are perceptible to the ear. The Lord Brahma is Purusha, the pervader par excellence. Vak praises the Brahmaṇaspati (that is the Lord Brahma, the Supreme Person) by Vedic songs and knows Him. She has all the faculties of the Brahma.
चतुर्थी ऋक् ।
सर॑स्वति॒ त्वं प्रति॑रूपा॒ ब्रह्म॑णः
स॒त्यमे॒व प्रति॑ न॒दस॒ह विश्व॑म् ||
अनु॑ वा॒चा न॒दय॑सि॒ ब्रह्म चित्ती
ताव॑ती वाक् प्र॑पू॒र्णा याव॒द् ब्रह्म॒ पर॑म् ॥ ४ ॥
73
सर॑स्वति । त्वम् । प्रति॑ ऽरूपा । ब्रह्मणः । स॒त्यम् । ए॒व । प्रति॑ । न॒दसि । इह । विश्वम् ।।
अनुं । वाचा । नदयसि । ब्रह्म । चित्ती ।
ताव॑ती । वाक् । प्र॒ऽपू॒र्णा । याव॑त् । ब्रह्म॑ । पर॑म् ॥
Oh Sarasvati! you are a second Brahma. You declare that this world is true. You redeclare by words the existence of Brahma. Vak, you are full to the same extent as Brahma who is the greatest.
अन्वयभाष्यम् ।
हे सरस्वति ! त्वं तस्य परब्रह्मण: प्रतिरूपा सर्वस्वरूपा सती तस्मादुत्सृष्टं इदं विश्वं सत्यमेव तद्रूपं नदसि ब्रह्मप्रतिरूपं श्रावयसि वेदादिमुखेन, तत् स्वकीयं परं ब्रह्म स्वयैव वाचा अनुनादयसि ब्रह्मादिशब्देन तथा दिव्येन प्रणवादिरूपेण निनदेन अक्षरेण च, तस्मात् तत् परं ब्रह्म यावत् प्रमाणकं पूर्णं भवति तावत्येव तस्य वागपि स्वयं तादात्म्येन तत्समन्विता सती सर्वात्मना परिपूर्णा प्रभवतीति ||
COMMENTARY-SUMMARY TRANSLATION
Oh Sarasvati! you being almost as great as Brahma, you declare that this world which was created by Him, is as real as Brahma; you do so through the Veda. Further, you announce your Lord by divine (Divya ) words, such as Brahma and so on. You are as perfect as Brahma, because of your identity and association with Him in every respect.
CD-10