________________
47
छन्दोदर्शनम् शरीरं च दर्शतं दर्शनीयं भवत् सचेतनं बभौ सुशोभितं दर्शनार्ह बभूव, “ वायुना वै गौतम तत्सूत्रेण सर्वाणि भूतानि संसृब्धानि भवन्ति" (बृ. उ. ३-८-९) इति च औपनिषदं ब्राह्मण वचनमपि एतदेव उपबृंहयति, अतः एव स: वायुः इन्द्रेण चेतनात्मना संहितः सन् तच्चेतनासत्त्वद्वारा दर्शनीयः संवृत्तः, अन्यथा तं वायुं विना अस्य शरीरादेः अदर्शनापत्तिदर्शनाचेति, "यावदस्मिञ्छरीरे वायुस्तावदायुः।। इति ब्राह्मणानुवचनम्, " वायवायाहि दर्शत" इति (ऋ. मंः १-२-१) मन्त्रवणे तदुपवर्णनम् ॥ अत्र च यास्कनिरुक्तम्
"वायवायाहि दर्शत-दर्शनीय” इति (नि. १०.२-१), स च वायुः परमपुरुषस्य इन्द्रा स्मनः चैतन्यप्राणसत्वरूपः एवेति श्रायते, "प्राणाद् वायुरजायत" इति (ऋ. मं. १०-९०१३) मन्त्रवणे तदुपवर्णनम् , स: मध्यमलोकाधिपतिः वायुः सहसा बलेन बलकर्मणा च इन्द्र वान् भवति । तथा च यजुः, "इन्द्रो मे बले श्रितः" इति (ते. यजुः), अत एव स: वायुः उत्तम श्रेष्ठतमं विश्वस्य दर्शयत् सर्वावभासकं ज्योतिः, तत्परञ्ज्योति स्वरूप एव सः इन्द्रवान् वायुः इति ॥
॥ इति प्रथमेऽनुवाके सप्तमं इंद्रवद्वायुसूक्तं संपूर्णम् ।।
COMMENTARY-SUMMARY TRANSLATION It is certainly not possible to see him. So he is invisible because he has no form. Cf. "One can observe his going, but not his form." (Rg. I-164-44) and "One can hear him sound but not see his form." (Rg.X-168-43). Again, Yaska in his Nirukta (12-27-1) says:- “The Madhyama has no form. This whole universe and this body were inactive without him and he made them active and beautiful. Cf. The BỊhadåranyaka Upanishad elaborates the same........, “Gautama, Vayu is the thread, and by him are all creatures held together.” (Br. Up. III-8-9).
Therefore, Vāyu, though formless, becomes visible when he combines with Indra who is all activity; he is made visible by being active. Without Vàyu, this body etc. goes out of existence. Cf. “Life continues in the body only so long as the Vayu is in it,” says the Brhadaranyaka Upanishad. It is further explained in the mantra : "Oh Vayu, be visible" (Rg. I-2-1). 'Darsata is Darsaniya' is what Yaska (10-2-1) says. That Vayu is the activity of Indra, the Purusha par excellence, as denoted by mantra, “Vayu was born of His Prana." (Rg. X-90-13). Vayu is the lord of mid-air. He becomes associated with Indra, when he exhibits his might. Cf. “Indra lives in my might"- (Taitti. Yaju.). So Vayu is the best light which illumines the whole universe. He is the light par excellence which lightens up all and everything. He is Vayu, in association with Indra.